Vādanyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वादन्यायः

vādanyāyaḥ

nigrahasthānalakṣaṇam

1. nyāyavādinamapi vādeṣu asadvyavasthopanyāsaiḥ śaṭhā nigṛhṇanti, tanniṣedhārthamidamārabhyate |

asādhanāṅga gavacanamadoṣodbhāvanaṃ dvayoḥ |

nigrahasthānam, anyatu na yuktamiti neṣyate ||

iṣṭasyārthasya siddhiḥ sādhanam. tasya nirvartakam aṅgam. tasya avacanaṃ tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam: tadabhyupagamya apratibhayā tūṣṇīmbhāvāt | sādhanāṅgasyāsamarthanād vā ||



2. [svabhāvahetau sādhanāṅgasamarthanam]

trividhameva hi liṅgamapratyakṣasya siddheraṅgam - svabhāvaḥ, kāryam, anupalambhaśca |

tasya samarthanaṃ sādhyena vyāptiṃ prasādhya dharmiṇi bhāvasādhanam | yathā 'yat sat kṛtakaṃ vā, tat sarvamanityam, yathā ghaṭādiḥ, san kṛtako vā śavdaḥ' iti |

3. atrāpi na kaścit kramaniyamaḥ, iṣṭārthasiddherubhayatrāviśeṣāt | |

yasmād dharmiṇi prāk sattvaṃ prasādhya paścādapi vyāptiḥ prasādhyata eva | yathā - ''san śabdaḥ kṛtako vā, yaścaivaṃ sa sarvo'nityaḥ, yathā - ghaṭādiḥ' iti |

4. atra vyāptisādhanaṃ viparyaye bādhakapramāṇopadarśanam |

yadi na sarvaṃ sat kṛtakaṃ vā pratikṣaṇavināśi syād, akṣaṇikasya kramayaugapadyābhyāmarthakriyā'yogād arthakriyāsāmarthyalakṣaṇamato vyāvṛttam - ityasadeva syāt |

sarvasāmarthyopākhyāvirahalakṣaṇaṃ hi nirupākhyamiti |

evaṃ sādhanasya sādhyaviparyaye bādhakapramāṇānupadarśane virodhābhāvādasya viparyayavṛtteradarśane san kṛtako vā syāt, nityaśca ityanivṛttireva śaṅkāyāḥ |

5. na ca sarvānupalabdhirbhāvasya bādhikā, tatra sāmarthyaṃ kramākramayogena vyāptaṃ siddham; prakārāntarābhāvāt |

tena vyāpakadharmānupalabdhirakṣaṇike sāmarthyaṃ bādhate |

kramayaugapadyāyogasya sāmarthyābhāvena vyāptisiddhernānavasthāprasaṅgaḥ |

6. atrāpyadarśanamapramāṇam, yataḥkramayaugapdyāyogasyaivāsāmarthyena vyāptyasiddheḥ pūrvakasyāpi hetoravyāptiḥ | ihāpi punaḥ sādhanopagame'navasthāprasaṅga iti cet | na; abhāvasādhanasyādarśanasyāpratiṣedhāt |

yadadarśanaṃ viparyayaṃ sādhayati hetoḥ sādhyaviparyaye, tadasya viruddhapratyupasthānād bādhakaṃ pramāṇamucyate |

evaṃ hi sa hetuḥ sādhyābhāve'san sidhyet, yadi tatra pramāṇavatā svaviruddhena bādhyeta | anyathā tatrāsya bādhakāsiddhau saṃśayo durnivāraḥ |

tato vyatirekasya sandehādanaikāntikaḥ syāddhetvābhāsaḥ |

nāpyadarśanamātrād vyāvṛttiḥ; viprakṛṣṭeṣvasarvadarśino'darśanasyābhāvāsādhanād, arvāgdarśanena satāmapi keṣāñcidarthānāmadarśanāt |

7. bādhakaṃ punaḥ pramāṇam | yatra kramayaugapadyāyogo na tasya kvacit sāmarthyam | asti cākṣaṇike sa iti pravartamānamasāmarthyamasallakṣaṇamākarṣati | teha 'yat sat kṛtakaṃ vā tadanityameva' iti sidhyati |

tāvatā sādhanadharmamātrānvayaḥ sādhyadharmasya svabhāvahetulakṣaṇaṃ ca siddhaṃ bhavati |

evaṃ svabhāvahetuprayogeṣu samarthitaṃ sādhanāṅgaṃ bhavati | tasyāsamarthanaṃ sādhanāṅgāvacanam | tad vādinaḥ parājayasthānam; prārabdhārthāsādhanāt | vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt |

8. [kāryahetau sādhanāṅgasamarthanam]

kāryahetāvapi sādhanāṅgasya samarthanam | yat kāryaṃ liṅgaṃ kāraṇasya sādhanāyopādīyate, tasya tena saha kāryakāraṇabhāvaprasādhanaṃ bhāvābhāvaprasādhanapramāṇābhyām | yathā - 'idamasmin sati bhavati', 'satsvapi tadanyeṣu samartheṣu taddhetuṣu tadabhāve na bhavati' iti |

evaṃ hyasyāsandigdhaṃ tatkāryatvaṃ samarthitaṃ bhavati | anyathā kevalaṃ 'tadabhāve na bhavati' ityupadarśane anyasyāpi tatrābhāve sandigdhamasya sāmarthyam | anyat | tatra samarthaṃ, tadabhāvāt tanna bhūtam |

etannivṛttau punarnivṛttiryadṛcchāsaṃvādaḥ | mātṛvivāho hi tddeśajanmanaḥ piṇḍakharjūrasya deśāntareṣu mātṛvivāhābhāve'bhāvavat | evaṃ hi samarthitaṃ tat kāryaṃ sidhyati |

siddhiṃ tat svasambhavena tatsambhavaṃ sādhyati, kāryasya kāraṇāvyabhicārāt |

avyabhicāre ca svakāraṇaiḥ sarvakāryāṇāṃ sadṛśo nyāyaḥ |

evamasamarthanaṃ kāryahetāvapi sādhanāṅgāvacanaṃ tad vādinaḥ parājayasthānam | asamarthite tasmin kāryatvāsiddherarthāntarasya tadbhāvāpratibaddhasvabhāvasya bhāve tadbhāvaniyamābhāvāt, ārabdhārthāsiddhesarvastutaḥ kāryasyāpyupādāne tadapradipādanāt |

9. [anupalabdhāvapi sādhanāṅgasamarthanam]

anupalabdhāvapi pratipatturupalabdhilakṣaṇaprāptasyānupalabdhisādhanaṃ samarthanam; tādṛśyā evānupalabdhe rasadvyavahārasiddheḥ | anupalabdhilakṣaṇaprāptasya pratipattṛpratyakṣopalabdhinivṛttāvapyabhāvāsiddheḥ |

tatropalabdhilakṣaṇaprāptiḥ svabhāvaviśeṣaḥ kāraṇāntarasākalyaṃ ca | svabhāvaviśeṣo yanna tribidhena viprakarṣeṇa viprakṛṣṭam | yadanātmarūpapritibhāsavivekena pratipattṛpratyakṣapratibhāsarūpam | tādṛśaḥ satsvanyeṣūpalambhapratyayeṣu tathā'nupalabdho'sadvyavahāraviṣayaḥ, anyathā sati liṅge saṃśayaḥ |

10. atrāpi sarvamevaṃvidhamasadvyavahāraviṣaya iti vyāptiḥ, kasyacidasato'bhyupagame tallakṣaṇāviśeṣāt |

na hyevaṃvidhasyāsattvānabhyupagame'nyatra tasya yogaḥ | na hyevaṃvidhasya sataḥ satsvanyeṣūpalambhakāraṇeṣvanupalabdhiḥ | anupalabhyamānaṃ tvīdṛśaṃ nāstītyetā - vanmātranimitto'yamasadvyavahāraḥ, anyasya tannimittasyābhāvāt |

11. sarvasāmarthyaviveko nimittamiti cet | evametat, tasyaiva sarvasāmarthyavivekina evaṃ pratītiḥ, anyasya tatpratipattyupāyasyābhāvāt | tatpratipattau ca satyāmasadvyavahāra itīdaṃ tannimittamucyate |

12. buddhivyapadeśārthakriyābhyaḥ sadvyavahāro viparyaye cāsadvyavahāra iti cet | bhavati buddheryathoktapratibhāsāyāḥ sadvyavahāraḥ, viparyaye'sadvyavahāraḥ |

pratyakṣāviṣaye tu syālliṅgajāyā api kutaścit sadvyavahāraḥ |

asadvyavahārastu tadviparyaye'naikāntikaḥ, viprakṛṣṭe'rthe pratipattṛpratyakṣasya anyasya vā pramāṇasya nivṛttāvapi saṃśayāt |

13. na ca sarve buddhivyapadeśāstadbhedābhedau vā vastusattāṃ vastubhedābhedasattāṃ vā sādhayanti, astsvapi kathañcidatītānāgatādiṣu nānaikārthakriyākāriṣu vā'rtheṣu tadbhāvakhyāpanāya nānaikātmatā'bhāve'pinānaikarūpāṇāṃ vṛtteḥ - rājā mahāsammataḥ prabhavo rājavaṃśasya, saṅkhaścakravartī mahāsammatanirmitasya yūpasyotthāpayitā, śaśaviṣāṇaṃ, rūpaṃ sanidarśanaṃ sapratighaṃ ghaṭaśceti |

14. nahi sanidarśanādiśabdā nānāvastuviṣayāḥ, ekatropasaṃhārāt |

nānāviṣayatve'pyekatropasaṃhārastannimittānāṃ tattatsamavāyāditi cet | āyāse batāyaṃ tapasvī padārthe [padarthaḥ?] patito'nekasambandhinamupakṛtyānekaṃśabdamātmani tebhyaḥ samāśaṃsan ! sa yaiḥ śaktibhedairanekasambandhina mupakaroti tairevānekaṃ śabdaṃ kiṃ notthāpayati ! evaṃ hyanena pramparānusārapariśramaḥ parihṛto bhabati |

nānāśabdotthāpanāsāmarthye nānāsambandhyupakāro'pi mā bhūt, anupakāre hi teṣāṃ tatsambandhitā'pi na sidhyati | ghaṭa ityapi ca rūpādaya eva bahava ekārthakriyākāriṇa ekaśabdavācyā bhavantu, kimarthāntarakalpanayā ?

bahavo'pi hi ekārthakāriṇo bhaveyuḥ, cakṣurādivat | tatsāmarthyakhyāpanāya tatraikaśabdaniyogo'pi syāditi yuktaṃ paśyāmaḥ |

15. na ca niṣprayojanā lokasyārtheṣu śabdayojanā | tatra ye'rthāḥ saha pṛthagvā ekaprayojanāḥ teṣāṃ tadbhāvakhyāpanāya hi ekśabdo niyujyeta yadi, kiṃ syāt ? tadarthakriyāśaktikhyāpanāya niyuktasya samudāyaśabdasyaikavacanavirodho'pi nāstyeva; sahitānāṃ sā śaktirekā, na pratyekamiti |

samudāyaśabda ekasmin samudāye vācye ekavacanaṃ ghaṭa iti |

jātiśabdeṣvarthānāṃ pratyekaṃ sahitānāṃ ca śaktirnānaikā ca śaktiriti, nānaikaśaktivivakṣāyāṃ bahuvacanamekavacanaṃ cecchātaḥ, vṛkṣā vṛkṣamiti [? vṛkṣa iti] syāt |

yadyeṣa niyamo bahuṣveva bahuvacanam ekasminnekavacanamiti |

asmākaṃ tu sāṅketikeṣvartheṣu saṅketavaśāt tāvitya bhiniveśa eva |

16. nāneko rūpādirekaśabdotthāpane samartha iti cet | kiṃ vai puruṣavṛtteranapekṣāḥ śabdānarthaḥ svayamutthyāpayanti, āhosvit puruṣaiḥ śabdā vyavahārārthamartheṣu niyujyante? svayamutthāpane hi bhāvaśaktiḥ, āśaktirvā cintyeta | na ca tadyuktam, puruṣaisteṣāṃ niyoge yatheṣṭaṃ niyuñjīranniti kastatropānambhaḥ ?

nimittaṃ ca niyogasyoktameva |

api ca - yadi na rūpādīnāmekena śabdena sambandhaḥ, kathamekenaiṣā - māśrayābhimatena dravyeṇa sambandha iti kevalamayamasadbhūtābhiniveśa eva |

na vayamekasambandhavirodhādekaṃ śabdaṃ necchāmaḥ, api tvabhinnānāṃ rūpādīnāṃ ghaṭakambalādiṣu nānārthakriyāśabdavirodhāt te ekarūpāḥ samudāyāntarā - sambhāvinīmarthakriyāmeva na kuryuḥ, tena tatprakāśanāyaikenāpi śabdenocyeran |

bhavatu nāma kasyacidiyaṃ vāñchā - bhaveyurekarūpā rūpādayaḥ sarvasamudāyeṣu iti | kimidaṃ parasparaviviktarūpapratibhāsādhyakṣadarśanamenāmupekṣate ?

aniṣṭaṃ cedaṃ rūpādīnā| pratisamudāyaṃ svabhāvabhedopagamāt |

17. yadyanya eva rūpādibhyo ghaṭaḥ syāt kiṃ syāt ?

astu, tasya pratyakṣasya sato'rūpādirūpasya tadvivekena buddhau svarūpeṇa pratibhāsane kimāvaraṇam ?

pratibhāsamānāśca vivekena pratyakṣārthā dṛśyante'pṛthagdeśatve'pigandharasādayaḥ. vātātapasparśādayaścaikendriyagrāhyatve'pi |

idameva ca pratyakṣasya pratyakṣatvaṃ yadanātmarūpādivivekena svarūpasya buddhau samarpaṇam | ayaṃ punarghaṭādiramūlyadānakrayī yaḥ svarūpaṃ ca nopadarśayati, pratyakṣatāṃ ca svīkartumicchati |

18. etena buddhiśabdādayo'pi vyākhyātāḥ, yadi taistatsādhanamiṣyate |

na ca pratyakṣasyānabhibhave rūpānupalakṣaṇam; yena tatsādhanāya liṅgamucyate | apratyakṣatve'pyapramāṇasya sattopagamo na yuktaḥ | tanna rūpādibhyo'nyo ghaṭaḥ evaṃ tāvanna buddhivyapadeśābhyāṃ sattāvyavahāraḥ, sattābhedābhedavyavahāro vā | ata eva na tadviparyayād viparyayaḥ |

19. arthakriyātastu sattāvyavahāraḥ syāt, na sattābhedābhedavyavahāraḥ, ekasyāpyanekārthakriyādarśanāt | yathā pradīpasya vijñānavartivikārajvālāntarotpādanāni | anekasyāpi cakṣurāderekavijñānakriyādarśanāt |

na brūmaḥ - arthakriyābhedamātreṇa sattābheda iti | kiṃ tarhi ? adṛṣṭārthakriyābhedena | yā arthakriyā yasminnadṛṣṭā punardṛśyate sā sattābhedaṃ sādhayati | yathā mṛdyadṛṣṭā satyudakadhāraṇādyarthakriyā ghaṭe dṛśyamānā | adṛṣṭā ca tantuṣu prāvaraṇādyarthakriyā paṭe dṛsyate iti sattābhedaḥ |

sidhyatyevamarthāntaraṃ, tathā'pyavayavī na sidhyati | yathāpratyayaṃ saṃskārasantatau svabhāvabhedo tpatterarthakriyābhedaḥ | araṇinirmathanāvasthādāvivāgneḥ sthūlakarīṣatṛṇakāṣṭhadahanaśaktibhedaḥ, tathā yathāpratyayaṃ svabhāvabhedotpattestantvādiṣvarthakriyābhedaḥ |

etena buddhivyapadeśabhedābhedau vyākhyātau |

20. tatrayaduktam - 'arthakriyātaḥ sattāvyavahārasiddhiḥ, viparyayād viparyayaḥ' iti; satyametat | sa eva tu viparyayo'nupalabdhilakṣaṇaprāpteṣu na sidhyati |

tatra punaridamanicchato'pyāyātam - 'yasyedaṃ sāmarthyamupalabdhilakṣaṇaprāptaṃ sannopalabhyate, so'sadvyavahāraviṣayaḥ, sāmarthyalakṣaṇatvāt sattvasya' iti |

tathāpi ko'tiśayaḥ pūrvakādasya ? na hi svabhāvādarthāntaraṃ sāmarthyam | tasyopalabdhilakṣaṇaprāptasya yo'nupalambhaḥ sa svabhāvasyaiveti pūrvakaiveyamanupalabdhiḥ |

tasmādanena kvacit keṣāñcidasadvyavahāramabhyupagacchatā ato'nupalambhādabhyupagantavyaḥ |

so'nyatrāpi tathāvidhe'viśiṣṭa iti so'pi tathāstu iti | na vā kvacid, viśeṣābhāvāt | vyāptiḥ - sarva evaṃvidho'nupalabdho'sadvyavahāraviṣaya iti |



21. naiva kaścit kvacit kathañcidanupalabdho'pyasadvyavahāraviṣaya iti cet | sarvasya sarvarūpāṇāṃ sarvadā'nivṛtteḥ sarvaṃ sarvatra sarvadā samupayujyeta |

idaṃ ca na syāt - 'idamataḥ', 'nāta idam', 'ihedam', 'iha nedam', 'idānīmidam', 'idānīṃ nedam', 'idamevam' 'idaṃ naivam' iti; kasyacidapi rūpasya kathañcit kvacit kadācid viviktahetorabhāvāt | ananvayavyatirekaṃ viśvaṃ syāt, bhedābhāvāt |

avasthānivṛttipravṛttibhedebhyo vyavastheti cet | nanvata eva sarvaviṣayasyāsadvyavahārasyābhāvānna te sambhavanti, yatastebhyo vyavasthā syāt |

kvacid viṣaye'sadvyavahāropagame sa kuta iti vaktavyam | na hyanupalambhādanyo vyavacchedaheturasti; vidhipratiṣedhābhyaṃ vyavacchede sarvadā'nupalambhasyaiva sādhanatvāt |

anupalambhādeva tadabhyupagame, sa yatraivāsti sarvo'sadvyavahāraviṣaya iti vaktavyam, viśeṣābhāvāt |

22. sarvapramāṇanivṛttiranupalabdhiḥ | sā yatra so'sadviṣaya [ ? so'sadvyavahāra-viṣaya] iṣṭa iti cet | sukumāraprajño devānāmpriyo na sahate pramāṇacintā - parikleśaṃ, yena nātrādaraṃ kṛtavān !

na hyanumānādinivṛttirabhāvaṃ gamayati, vyabhicārāt | na sarvapratyakṣanivṛttiḥ, asiddheḥ |

nātmapratyakṣāviśeṣanivṛttirapi viprakṛṣṭeṣu |

tasmāt svabhāvaviśeṣo yataḥ pramāṇānniyamen sadvyavahāraṃ pratipadyate, tannivṛttistasyāsadvyavahāraṃ sādhayati, tatsvabhāvasattāyāḥ tatpramāṇāsattayā iṣṭeḥ |

na copalabdhilakṣaṇaprāptasyārthasyāpraptyakṣādanyopalabdhiḥ, yenānumānādasyopalabdhiḥ syāt | na ca tadrūpānyathābhāvamantareṇāpratyakṣatā, anyathābhāve ca tadeva na syāt |

api ca - kuta idamamantrauṣadhamindrajānaṃ bhāvena śikṣitam, yadayamajātānaṣṭarūpātiśayo'vyavadhānadūrasthānastasyaiva tadavasthendriyādereva puruṣasya kadācit pratyakṣaḥ, apratyakṣaśca; yena kadācidasyānumānamupalabdhiḥ, kadācit pratyakṣaṃ, kadācidāgamaḥ ! ekasminnevānatiśaye amīṣāṃ prakārāṇāṃ virodhāt |

23. nānatiśayanivṛttyā, [naikātiśayanivṛtyā ?] aparātiśayotpattyā ca tairvyavahārabhedopagamāt |

so'tiśayastasyātmabhūto'nanvaye [ ... nanvayaḥ ?] nivartamānaḥ pravartamānaśca kathaṃ na svabhāvanānātvamākarṣayati, sukhaduḥkhavat | sānvayatve ca kā kasya pravṛttirnivṛttirvā iti yatkiñcidetat |

athavā yadi ca kasyacitsvabhāvasya pravṛttirnivṛttirveti svayamapyabhyanujñāyate, tadetadeva paro bruvāṇāḥ kimiti nānumanyate ?

tasya niranvayopajananavināśopagamāditi cet |

ko'yamanvayo nāma ? bhāvasya janmavināśayoḥ śaktiḥ; sā'styeva prāgapi janmano nirodhādapyūrdhvam | tenāyaṃ nāpūrvaḥ sarvathā jāyate, na pūrvo vinaśyatīti |

yadi sā sarvadā'natiśayā, kimidānīmatiśayavad yatkṛto'yaṃ vyavahāravibhāgaḥ ?

tā avasthā atiśayavatya iti cet, tā avasthāḥ sā ca śaktiḥ kimeko bhavaḥ ? āhosvit nānā ? ?

ekaścet kathamidānīmidamekatrāvibhaktātmani niṣparyāyaṃ parasparavyāhataṃ yokṣyate - janmājanma, nivṛttiranivṛttiḥ, ekatvaṃ nānātvaṃ, pratyakṣatā'pratyakṣatā, arthakriyopayogaḥ anupayogaścetyādi |

24. asti paryāyo'vasthā śaktiriti, tenāvirodha iti cet | vismaraṇaśīlo devānāmpriyaḥ prakaraṇaṃ na lakṣayati | śaktiravasthetyeko bhāvo'vibhāga iti yat ko'yaṃ virodha uktaḥ ?

athāpyanayorvibhāgaḥ, nakaścid virodhaḥ, kevalaṃ sānvayau bhāvasya janmavināśau iti na syāt |

tasmād yasyānvayo na tasya janmavināsau, yasya ca tau na tasyānvayaḥ |

tayorabhedādadoṣa iti ced, anuttaraṃ bata doṣasaṅkaṭamatrabhavān dṛṣṭirāgeṇa pravesyamāno'pi nātmānaṃ| cetayati | abhedo hi nāmaikyam, 'tau' ityayaṃ ca bhedādhiṣṭhāno bhāviko vyavahāraḥ | nivṛttiprādurbhāvayoḥ anivṛttiprādurbhāvau, sthitāvasthitiḥ ityādikaṃ nānātvalakṣaṇaṃ ca kathaṃ yotsyate ?

atha hi bhāvānāṃ bheda etadvirahaścābhedaḥ, yathā - sukhādiṣu śaktyavasthayoccaikātmani | anyathā bhedābhedalakṣaṇābhāvād bhedābhedayoravyavasthā syātsarvatra |

tadātmani prādurbhāvo'bhedaḥ, viparyaye bhedaḥ, yathā - mṛdātmani prādurbhavato ghaṭasya tasmādabhedaḥ, bhedaśca viparyaye sukhaduḥkhayoriti idaṃ bhedābhedalakṣaṇaṃ, tenāvirodha iti cet |

na vai mṛdātmani ghaṭasya prādurbhāvaḥ | kiṃ tarhi ? mṛdātmaiva kaścid ghaṭaḥ, na hyekastrailokye mṛdātmā | prativijñaptipratibhāsabhedaśca dravyasvabhāvabhedāt | evaṃ hyasyāpi sukhādiṣu caitanyeṣu bhedāvagamaḥ samartho bhavati |

yadyeva, bhedaḥ syāt |

satyapyetasmin kasyacidātmano'nvayā devamiti cet | sukhādiṣvapyayaṃ prasaṅgaḥ caitanyeṣu ca |

na ca ghaṭādiṣvapi sarvātmanā'nvayaḥ, avaiśvarūpyasahotpattyādiprasaṅgāt |

na ca ghaṭaṃ mṛdātmānaṃ ca kaścid vivekenopalakṣayati, yenaivaṃ syādidamiha prādurbhūtamiti |

na hyadhiṣṭhānādhiṣṭhāninorvivekenānupalakṣaṇe evaṃ bhavati | na ca śakteḥ śaktyātmani prādurbhāvaḥ iti tasyāḥ svātmano'bhedo na syāt !

25. etenaiva pariṇāmaḥ pratyuktaḥ | yo'pi hi kalpayed - 'yo yasya pariṇāmaḥ sa tasmādabhinnaḥ' iti | na hi śaktirātmanaḥ pariṇāma iti |

kiñcedamuktaṃ bhavati - pariṇāma ityavasthitasya dravyasya dharmāntaranivṛttiḥ, dharmāntaraprādurbhavaśca pariṇāmaḥ |

yattaddharmāntaraṃ nivartate prādurbhavati ca, kiṃ tat tadevāvasthitaṃ dravyaṃ syāt, tato'rthāntaraṃ vā, anyavikalpābhāvat ?

yadi tattadeva, tasyāvasthānānna nivṛttiprādurbhāvāviti kasya tāviti vaktavyam |

avasthitasya dharmāntaramiti ca na sidhyati | na hi tadeva tasyānapāśritavyapekṣābhedaṃ dharmāntaraṃ bhavati |

atha dravyādarthāntaraṃ dharmaḥ, tadā tasya nivṛttiprādurbhāvābhyaṃ na dravyasya pariṇatiḥ | na hyarthāntaragatābhyāṃ syāt nivṛttiprādurbhāvābhyāmarthāntarasya pariṇatiḥ, caitanye'pi prasaṅgāt |

dravyasya dharma iti ca vyapadeśo na sidhyati, sambandhābhāvāt | na hi kāryakāraṇabhāvādanyo vastusambandho'sti |

na cānayoḥ kāryakāraṇabhāvaḥ, svayamatadātmano'tatkāraṇatvāt, dharmasya dravyādarthāntarabhūtatvāt |

arthāntaratve'pi dharmakāraṇatve, arthāntarasya kāryasyotpādanāt dravyasya pariṇāmaḥ itīṣṭaṃ syāt | tadviruddhasyāpi hetuphalasantāne mṛddravyākhye, pūrvakānmṛtpiṇḍadravyāt kāraṇāduttarasya ghaṭadravyasya kāryasyotpattau 'mṛd dravyaṃ pariṇatam' iti vyavahārasyopagamāt |

na ca dharmasya dravyāt tattvānyatvābhyāmanyo vikalpaḥ sambhavati, ubhayathā yena pariṇāmaḥ |

26. na nirvivekandravyameva dharmaḥ, nāpi dravyādarthāntaram, kiṃ tarhi ? dravyasya sanniveśo'vasthāntaram, yathā aṅgulīnāṃ muṣṭiḥ | na hyaṅulya eva nirvivekā muṣṭiḥ, prasāritānāmamuṣṭitvāt |

nāpyarthāntaraṃ, pṛthaksvabhāvānnopalabdhiriti cet | na, muṣṭeraṅguliviśeṣatvāt | aṅgulya eva hi kāścana muṣṭiḥ, na tu sarvāḥ | na hi prasāritā aṅgulyo nirvivekasvabhāvāḥ muṣṭyaṅgulyaḥ, avasthādvaye'pi ubhayapratipattiprasaṅgāt |

yatra cahi khalu vivekaḥ svabhābhūtaḥ, sa eava vastubhedalakṣaṇaṃ sukhuduḥkhavat |

parabhūte ca vivekotpāde'ṅgulyaḥ prasāritā evopalabhyeran | na hi svayaṃ svabhāvādapracyutasyārthāntarotpāde'nyathopalabdhi ratiprasaṅgāt |

nanūktaṃ, 'dravyameva nirvivekamavasthā, nāpi dravyādarthāntaram' iti |

uktamidaṃ, na punaryuktam | na hi sato vastunastattvānyatve muktvā anyaḥ prakāraḥ sambhavati, tayorvastuni paraspara parihāra-sthitilakṣaṇatvenaikatyāgasyāparopādānanāntarīyakatvāt |

aṅgulīṣu punaḥ pratikṣaṇavināśinīṣvanyā eva prasaritaḥ anyā muṣṭiḥ |

tatra muṣṭyādiśabdā viśeṣaviṣayāḥ, aṅgulīśabdaḥ sāmānyaviṣayaḥ, bījāṅkurādiśabdavat, vrīhyādiśabdavacca | tenāṅgulyaḥ prasāritā na muṣṭiḥ |

27. tadyadi prāgasadeva kāraṇe kāryaṃ bhavet, kiṃ na sarvaḥ sarvasmāt bhabvati, na hyasattve kaścid viśeṣa iti ?

nanu sarvatra sattve'pyayaṃ tulyo doṣaḥ - na hi sattve kaścid viśeṣaḥ, viśeṣe vā sa viśeṣa straigunyād bhinnaḥ syāt, tadbhāve viśeṣasyānanvayāt |

sataśca sarvātmanā niḥsvabhāvāvasthāyāmiva kiṃ jāyate ? sādhanavaiphalyaṃ ca, sādhyasya kasyacidabhāvāt |

yasya kasyacidatiśayasya tatra kathañcidasata utpattau so'tiśayastatra asan kathaṃ jāyeta ? jāto vā sarvaḥ sarvasmājjāyeta iti tulyaḥ paryanuyogaḥ |

nātiśayastatra sarvathā nāsti, kathañcitsata eva bhāvāditi cet | yathā nāsti sa prakāraḥ, tatra asan kathaṃ jāyeta ?

28. na ca sarvathā sataḥ kaścijjanmārtha ityuktam | asato'pi kāryasya kāraṇādutpāde yo yajjananasvabhāvastata eava tasya janma, nānyasmāditi niyamaḥ |

tasyāpi sa svabhāvaniyamaḥ svahetorityanādisvabhāvaniyamaḥ |

api ca - yadi mṛtpiṇḍe ghaṭo'sti, kathaṃ tadavasthāyāṃ na paścādvadupalabdhiḥ, tadarthakriyā vā ?

vyakteraprādurbhāvāditi cet | tasyā eva tadarthakriyādibhāve ghatvāt tadrūpasya ca prāgasattvāt kathaṃ ghaṭo'sti ? na hi rūpāntarasya sattve rūpāntaramasti |

na ca rūpapratibhāsavede vastvabhedo yuktaḥ, atiprasaṅgāt |



29. tasmād yaḥ upalabdhilakṣaṇaprāptasvabhāvānupalabdhiḥ sa nāstyeva | na hi tasyatatsvabhāvasthitāvanupalabdhitaḥ, asthitiścātattvam, parasparaṃtathāsthitayoreva [tathāsthitayoriva? ] sukhaduḥkhayoriti vyāptiḥ, asadvyavahāraniścayena anupalabdhiviśeṣasya | tenānupalabdhyā kasyacid vyavacchedaṃ prasādhayatā tasya yathoktopalabdhilakṣaṇaprāptirūpatā darśanīyā |

upadarśyānupalabdhinirdeśāsamarthanaṃ svabhāvānupalabdhau, vyāpakānupalabdhāvapi dharmayorvyāpyavyāpakabhāvaṃ prasādhya vyāpakasya nivṛttiprasādhanaṃ samarthanam |

kāraṇānupalabdhāvapi kāryakāraṇabhāvaṃ prasādhya kāraṇasya nivṛtti prasādhanaṃ samarthanam |

tadviruddhopalabdhiṣvapi dvayorviruddhayorekasya viruddhasyopararśanaṃ samarthanam |

evamanupalabdhau sādhanāṅgasyāsamarthanaṃ sādhanāṅgāvacanam | tad vādino nigrahasthānasamarthane [ ? nigrahasthānam, asamarthane] tasmin vyāpyāsiddheḥ |

30. athavā - sādhyate yena pareṣāmapratīto'rtha iti sādhanaṃ, trirūpahetu-vacanasamudāyaḥ | tasyāṅgaṃ pakṣadharmādivacanam | tasyaika-syāpyavacanamasādhanāṅga-vacanaṃ, tadapi vādino nigrahasthānam | tadavacane heturūpasyaivāvacanam, avacane siddherabhāvāt |

31. [pratijñādīnāmasādhanāṅgatvam]

athavā - tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi tasyāsādhanāṅgasya sādhanavākye upādānaṃ vādino nigrahasthānaṃ, vyarthāmidhānāt |

anvayavyatirekavacanayorvā sādharmyavati vaidharmyavati ca sādhanaprayoga ekasyaivābhidhānena siddherbhāvād dvitīyasyāsāmarthyamiti tasyāpyasādhanāṅgasyābhidhānaṃ nigrahasthānaṃ, vyarthābhidhānādeva |

nanu ca viṣayopadarśanāya pratijñāvacanamasādhanāṅgamapyupādeyameva | na, vaiyarthyāt | asatyapi pratijñāvacane yathoktāt sādhanavākyād bhavatyeveṣṭārthasiddhirityapārthakaṃ tasyopādānam |

yadi ca viṣayopadarśanamantareṇa pratīterutpattiḥ, kathaṃ na pratijñā sādhanādayaḥ [sadhanāvayavaḥ? ] ? na hi pakṣadharmavacanasyāpi pratītihetubhāvādanyaḥ sādhanārthaḥ, sa pratijñāvacane'pi tulya iti kathaṃ na sādhanam ?

kevalasyāsāmarthyādasādhanatvamiti cet | tattulyaṃ pakṣadharmavacanasyāpīti tadapi na sādhanāvayavaḥ syāt |

na hi pakṣadharmavacanāt kevalā [kevalāt?] pratipatterutpattiḥ |

etena saṃśayotpattiḥ pratyuktā, pakṣadharmavacanādapi kevalādapradarśite sambandhe saṃśayotpatteḥ |

tasmād vyarthameva sādhanavākye pratijñāvacanopādānaṃ vādino nigrasthānam |

32. athavā sādhanasya siddheryannāṅgam - asiddhaḥ, viruddhaḥ anaikāntiko vā hetvābhāsaḥ tasyāpi vacanaṃ vādino nigrahasthānam, asamarthopādānāt |

tathā sādhyādivikalasya anvayāpradarśitānvayā tairapi [? ananvayāpradarśitānvayāderapi] dṛṣṭāntābhāsasya sādhanāṅgasya [?asādhanāṅgasya] vacanamapi vādino nigrahasthānam asamarthopādānādeva | na hi tairhetoḥ sambandhaḥ śakyate pradarśayitum | apradarśanādasāmarthyam |

33. athavā - siddhiḥ sādhanaṃ, tadaṅgaṃ dharmo yasyārthasya vivādāśrayasya vādaprastāvahetoḥ sa sādhanāṅgaḥ | tadvayatirekeṇāparasyāpyajijñāsitasya viśeṣasyāśāstrāśrayavyājādibhiḥ prakṣepo moṣaṇaṃ [ghoṣaṇaṃ?] ca paravyāmohanānubhāṣaṇa-śaktivighātādihetoḥ, tadapyasādhanāṅgavacanaṃ vādino nigrahasthānam, aprastutābhidhānāt |

ebhiḥ kathāviccheda eva; tathā viśeṣasahitasyārthasya prativādino'jijñāsitatvāt | jijñāsāyāmadoṣḥ | jijñāsitaṃ punararthasyānyasya prasaṅgaparaṃparayā ye ṣa pannādinā (?) bahiḥ prativādinaḥ, prāśnikānāṃ ca nyāyadarśināmiti |



ebhiḥ kathāviccheda eva karaṇīyaḥ | na hi kaścidarthaḥ kvacit kriyamāṇaprasaṅge na prayujyate, nairātmyavādinastu tatsādhane nṛtyagītyāderapi tatra prasaṅgāt |

yathā - pratijñābhidhānapūrvakaṃ kaścit kuryāt - 'nāstyātmā' iti vayaṃ bauddhā brūmaḥ | ke bauddhāḥ ? ye buddhasya bhagavataḥ śāsanamabhyupagatāḥ | ko buddho bhagavān ? yasya śāsane bhadantāśvaghoṣaḥ pravrajitaḥ | ka ḥ punarbhadantāśvaghoṣaḥ ? yasya rāṣṭrapālaṃ nāma nāṭakam | kīdṛśaṃ rāṣṭrapālaṃ nāma nāṭakam ? iti prasaṅgaṃ kṛtvā 'nāndyante tataḥ praviśati sūtradhāraḥ' iti paṭhet, nṛtyed, gāyecca | prativādī taṃ ca sarvaprasaṅgaṃ nānukartuṃ samartha iti parājitaḥ syāt | iti sabhyaḥ sādhusammatānāṃ viduṣāṃ tattvacintāprakāraḥ !



34. na caivaṃ prastutasya paryavasānaṃ sa bhavati [? sambhavati], 'aniścaya phalatvādanārambha eva vādasya |



kathaṃ caiva jayaparājayau ? prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavād, aniscitatvācca |

tasmāt pratijñāvacanameva tāvanna nyāyyam | kutaḥ punastatrājijñāsitaviśeṣaprasaṅgopanyāsaḥ, tadvyākhyāprasaṅgavitathapralāpaśca ?

sarvaścāyaṃprakāro durmatibhiḥ śaṭhairnyāyasāmarthyenārthapratipādane'samarthaiḥ pravartitaḥ |

yathā - 'puruṣātiśayapūrvakāṇi tanubhuvanakaraṇādīni' iti pratijñāya tanukaraṇabhuvanavyākhyāvyājena sakalavaiśeṣikaśāstrārthaghoṣaṇam |

'nityaḥ śabdo'nityo vā' iti vāde dvādaśalakṣaṇaprapañcaprakāśanaśāstra praṇetṛ-jaiminipratijñātatattvanityatādhikaraṇaśabdaghaṭānyatarasadvitīyo ghaḥṭa iti pratijñāmuparacayya dvādaśalakṣaṇādivyākhyānam |

sarvo'yaṃ durmatīnāmasāmarthyapracchādanopāyaḥ, na tu satyairastyupetaḥ, tattvaparīkṣāyāṃ phalādipratisaraṇadaṇḍaprayogādīnāmayuktatvāt |

35. bhavatyeva nāṭakādighoṣaṇe'rthāntaragamanāt parājaya iti cet, anyasyāpyajijñāsitasya kiṃ na bhavati ? na hi tasyāpi kācid vivakṣitasādhyadharmasiddhau nāntarīyakatā | yathā hetupratyayapāratantryalakṣaṇasaṃskāraduḥkhatādisiddhimantareṇa nānityatāsiddhiḥ |

tathāvidhastu dharmaḥ pṛthaganukto'pi sādhyadharme'ntarbhāvāt pakṣīkṛta eveti na pṛthagasyopanyāsaḥ, vyākhyānaṃ vā | tasmādevaṃvidhasyāpi tadānīṃ prativādino jijñāsitasyārthasya pratijñāyāmanyatraivopanyāso vyākhyānaṃ vā arthāntaragamanānnigrahasthānameva |

tena jijñāsitadharmamātrameva sādhanāṅgaṃ vācyaṃ, na prasaṅga upakṣeptavyaḥ, tadupakṣepe'tiprasaṅgāt |

evamasādhanāṅgavacanaṃ vādino nigrahasthānaṃ prativādinā tathābhāve pratipādite, anyathā dvayorekasyāpi na jayaparājayāviti |

36. [adoṣodbhāvanaṃ nigrahasthānam]

adoṣodbhāvanaṃ prativādino nigrahasthānam | vādinā sādhane pratyukte'bhyupagatottarapakṣo yatra viṣaye prativādī yadā na doṣamudbhāvayati, tadā parājito vaktavyaḥ |

sādhanadoṣāḥ punaḥ - nyūnatvam, asiddhiḥ, anaikāntikatā, vādinaḥ sādhayitumiṣṭasyārthasya viparyayasādhanam, aṣṭādaśa dṛṣṭāntābhāsāśca | teṣāmanudbhāvanamapratipādanaṃ prativādinaḥ parājayādhikaraṇam |

tat punaḥ sādhanasya nirdoṣatvāt, sadoṣatve'pi prativādino'jñānāt, pratipādanāsāmarthyād vā |

na hi duṣṭa sādhanābhidhāne'pi vādinaḥ prativādino'pratipādite doṣe parājayavyavasthāpanā yuktā, tayoreva parasparasāmarthyopaghātāpekṣayā jayaparājayavyavasthāpanāt |

kevalaṃ hetvābhāsād bhūtapratipatterabhāvāda pratipādakasya jayo'pi nāstyeva | na hi tattvacintāyāṃ kaścicchalavyavahāraḥ |

yadyevaṃ, kiṃnu parājayaḥ, tattvasiddhibhraṃśāt ? na anirākaraṇāt | nirākaraṇaṃ hi tasyānyena parājayaḥ, na siddhyabhāvaḥ, pratiyogyapekṣaṇāt | siddhyabhāvasya sādhanābhāve'satyapi pratiyogini bhāvāt | pratiyoginaśca tannirākaraṇe'sāmarthyāt parājayasyānutpatteraparājayaḥ |

tasmādayamasamarthasādhanābhidhāyyapi pareṇa tathābhāve'pratipādite'parājito vaktavyaḥ |

37. [vāde chalavyavahāraniṣedhaḥ]

chalavyavahāro'pi vijigīṣuṇaṃ vāda iti cet | na, durjanavipratipattyadhikāre satāṃ śāstrāpravṛtteḥ | na hi parānugrahapravṛttā mithyāpralāpārambhāt sotkarṣaparapaṃsanādīn [svotkarṣaparapaṃsanādīn ?] asadvyavahārān upadiśanti | na ca paravipaṃsanena lābhasatkāraślokopārjanaṃ satāmācāraḥ |

nāpi tathāpravṛttebhyaḥ svahastadānena prāṇināmupatāpanaṃ satsammatānāṃ śāstrakāra sabhāsadāṃ yuktam | na ca nyāyaśāstrāṇi sadbhirlābhādyupārjanāya praṇīyante |

tasmānna yogavihitaḥ kaścid vijigīṣuvādo nāma | parānugrahapravṛttāstu santo vipratipannaṃ pratipādayanto nyāyamanusareyuḥ satsādhanābhidhānena, bhūtadoṣodbhāvanena vā |

sākṣipratyakṣaṃ tasyaivānuprabodhāya | tadeva nyāyānusaraṇaṃ satāṃ| vādaḥ - uktanyāye tattvārthī cet pratipadyeta, tadapratipattāvapyanyo na vipratipadyeteti |

tattvarakṣaṇārthaṃ sadbhirupahartavyameva chalādi vijigīṣubhiriti cet | nakhacapeṭaśastraprahārādīpanādibhirapīti vaktavyam ! tasmānna jyāyānayaṃ tattvarakṣaṇopāyaḥ |

sādhanaprakhyāpanaṃ satāṃ tattvarakṣaṇopāyaḥ, sādhanābhāsadūṣaṇaṃ ca | tadabhāve mithyāpralāpādatra paropatāpavidhāne'pi tattvāpratiṣṭāpanāt | anyathāpi nyāyopavarṇane vidvatpratiṣṭhānāt |

tasmāt parānugrahāya tattvakhyāpanaṃ vādino vijayaḥ, bhūtadoṣadarśanena mithyāpratipattinivartanaṃ prativādinaḥ |

38. athavā - yo na doṣaḥ sādhanasya, tadbhāve'pi vādinā tadasādhayitum [tadā sādhayitum ?] iṣṭasyārthasya siddhervighātābhāvāt, tasyodbhāvanaṃ prativādino nigrahādhikaraṇaṃ, mithyottarābhidhānāt | yathā sādhyatayā'niṣṭo'pi vādino dharmaḥ śāstropagamāt sādhya iti tadviparyāsena na virodhodbhāvanam |

'nāstyātmā' iti tava pratijñāpadayorvirodha iti pratijñādoṣodbhāvanaṃ, 'prayatnāntarīyakaḥ śabdo'nityaḥ, prayatnāntarīyakatvād' iti hetordharmaviśeṣatvāt pratijñārthaikadeśa ityasiddhodbhāvanaṃ, sarvāṇi sādharmyavaidharmyasamādīni jātyuttarāṇi ityevamāderdoṣasyodbhāvanamadoṣodbhāvanam | tasya vādinā doṣābhāsatve prakhyāpite prativādī parājito vaktavyaḥ, pūrvapakṣe sādhanasya nirdoṣatvāt |

doṣavati punaḥ sādhane na dvayorekasyāpi jayaparājayau, tattvāprakhyāpanāt, adoṣodbhāvanaṃ ca | apratipakṣāyāṃ ca pakṣasiddhau kṛtāyāṃ jetā bhavati |

tasmājjigīṣatā svapakṣaśca sthāpanīyaḥ, parapakṣaśca nirākartavyaḥ |

nirdoṣe sādhanābhidhāne'pi vādinaḥ prativādinā doṣābhāsa udbhāvite dūṣaṇābhāvatvakhyāpane eva jayaparājayau, nānyathā, bhāvatastattvābhidhāne'pi pratipakṣanirākaraṇena tattvasya prakhyāpanāsāmarthyāt, na prativādinno'pyatra, bhāvato mithyāpratipatteriti |

idaṃ nyāyyaṃ nigrahasthānalakṣaṇamuktamasmābhiḥ |



nyāyamatakhaṇḍanam



39. anyatu na yuktamiti neṣyate | yatredaṃ yathoktaṃ nigrahasthānalakṣaṇaṃ nāsti, tasya nigrahasthānatvamayuktamiti noktamasmābhiḥ |

[1] 'pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ nigrahasthānam' [nyā.sū. 5.2..2] ityatra bhāṣyakāramataṃ dūṣayitvā vārtikakāro yaṃ sthitapakṣamāha, tatraivaṃ brūmaḥ - pratidṛṣṭāntasya yo dharmastaṃ yadā svadṛṣṭānte'bhyanujānāti nigṛhīto veditavyaḥ |

tatra dṛṣṭaścāsāvante ca vyavasthita iti dṛṣṭāntaḥ | svadṛṣṭāntaḥsvapakṣaḥ | pratidṛṣṭāntaḥ pratipakṣaḥ | pratipakṣasya dharmaṃ svapakṣe'bhyanujānan parājitaḥ | yathā 'anityaḥ śabda aindriyakatvād' iti bruvan pratipakṣavādini sāmānyena pratyavasthite āha - 'yadi sāmānyamaindriyakaṃ nityaṃ śabdo'pyevamastu' ityeṣā pratijñāhāniḥ, prākpratijñātasya śabdānityatvasya tyāgāditi |

40. atropagatapratijñātyāgāt pratijñāhānau viśeṣapratiniyamaḥ kiṃkṛto'nena prakāreṇa pratijñāṃ tyajataḥ pratijñāhāniriti |

sambhavati hyanenāpi prakāreṇa hetudoṣodbhāvanādinā pratipakṣasādhanābhidhānena ca svapakṣaparityāgaḥ, parapakṣopagamaśca |

idameva ca pratijñāhāneḥ pradhānaṃ nimittam | evaṃ pratipāditena pratijñā hātavyā, hānau ca parājaya iti |

41. idaṃ punarasambhaddhameva - 'sāmānyaṃ nityamaindriyakam' ityukte 'śabdo'pyevamastu; iti kaḥ svasthātmāsvayamaindriyakatvādanityaḥ śabdo ghatavaditi bruvan sāmānyenopadarśanamātreṇa nityaṃ śabdaṃ pratipadyeta ?

sāmānyasyāpi nityasyaindriyakatve tasyānitye ghaṭe darśanāt saṃśayitaḥ syāt | jātyā pratipadyetāpīti cet | tathapi kiṃ sāmānyopadarśanena ?

evameva nityaḥ śabdaḥ iti vaktavyam, jaḍasya pratipattau vicārābhāvāt |

na ca nityasāmānyopadarśanena taddharmaṃ śabde pratipadyamānena pratipakṣadharmo'bhyanujñāto bhavati | 'anityaḥ śabdaḥ' iti ca vadato nityaśabda ityāñjasaḥ pratipakṣaḥ syāt, na nityaṃ sāmānyamiti |

tasmādaindriyakatvasya nityānityapakṣavṛttervyabhicārādasādhanāṅgasyopādānānnigrahārhaḥ, na pratipakṣadharmānujñyā'nena prakāreṇa pratijñāhāneḥ |

42. [2] 'pratijñātārthapratiṣedhe dharmavikalpāt tadarthanirdeśaḥ pratijñāntaram |' [nyā. sū. 5.2.3] pratijñāto'rtho'nityaḥ śabda aindriyakatvādityeva, tasya hetuvyabhicāropadarśanena pratiṣedhe kṛte dharmabhedavikalpāt sāmānyaghaṭayo sarvagatatvāsarvagatatvadharmavikalpena pratijñāntaraṃ karoti - yathā ghaṭo'sarvagato'nityaḥ evaṃ śabdo'pyasarvagato'nitya iti | etatpratijñāntaraṃ nāma nigrahasthānaṃ sādhanasāmarthye'pyaparijñānāt | sa hi pūrvasyāḥ 'anityaḥ śabda' iti pratijñāyāḥ sādhanāttadā yām 'asarvagataḥ śabda' iti pratijñāmāha, taddarśanāya taddarthanirdeśa ityāha | tadarthaḥ pūrvoktasādhyasiddhyarthaḥ | uttarapratijñānirdeśastadarthanirdeśaḥ | na ca pratijñā pratijñāntarasādhane samarthā, iti nigrahasthānam

43. atrāpi naivaṃ bruvatā pratijñāntaraṃ pūrvapratijñāsādhanāyoktaṃ bhavati | kiṃ tarhi ? viśeṣaṇam | aindriyakatvasya hetoḥ sāmānye vṛttyā vyabhicāra udbhāvite'sarvagatatve satyaindriyakatvasyahetorviśeṣaṇopādāne vyābhicāraṃ pariharati, na punaḥ pratijñāntaramāha; asarvagatatvasya śabde siddhatvāt, pratijñāyāśca sādhyanirdeśalakṣaṇatvāt |

yadapyuktaṃ - 'pūrva pratijñāsādhanāyottarāṃ pratijñāmāha' iti, tadapyuktam | na hi pratijñā pratijñāsādhanāyocyamānā pratijñāntaraṃ bhavati | kiṃ tarhi ? hetvāderanyatamaḥ sādhyasādhanāyopādānāt | sādhananirdeśaḥ sa syāt, na sādhyanirdeśaḥ |

udāharaṇasādharmyādeśca hetulakṣaṇasyāsarvagatatve bhāvāt, pratijñālakṣṇasya cābhāvāt | hetutvamasarvagatatve prayuktaṃ na pratijñāntaram |

44. atyantāsambaddhaṃ cedaṃ - pratijñāṃ pratijñāsādhanāyāheti | yo hi prāk pratijñāmuktvā hetūdāharaṇādikaṃ vaktuṃ jānāti, sa kiñcidanukramaṃ [kañcidanukramaṃ ?] sādhanasya jānātyeva hi | jānan kathamavikalāntaḥkaraṇaḥ pratijñāmeva pratijñāsādhanāyopādadīta ?

upādadatā cānena pratijñāmātreṇa siddhiriṣṭā bhavati | tataśca na prāgapi hetuṃ brūyāt |

evaṃprakārāṇāmasambaddhānāṃ parisaṃkhyātumaśakyatvāt lakṣaṇaniyamo'pyasambadaddha eva - pratijñāntarābhidhāne pratijñāntaraṃ nāma nigrahasthānamiti | evamprakārāṇāmekameva lakṣaṇaṃ vācyaṃ syāt |

na caivaṃvidhaḥ kaścid vivādeṣu dṛṣṭapūrvo vyavahāro yena tadarthaṃ yatnaḥ kriyate | na ca bālapralāpānuddiśya śāstraṃ pravartate | pravṛttau ca kā niṣṭā, teṣāmaniṣṭhānāt ?

45. dṛśyate ca viduṣāmapi nātinirūpaṇādasiddhābhidhānamiti vyavahāradarśanāt tādṛśaṃ parājayādhikaraṇaṃ vyavasthāpyate | tasmādihāpi yadi nivṛttākaṃkṣe vādini paro'naikāntikatāmudbhāvayed, asādhanāṅgasyānaikāntikasyābhidhānānnigrahasthānaṃ vādinaḥ |

evaṃ yadi prativādī satsāmānyamaindriyakaṃ nityaṃ ca pramāṇena pratipādayituṃ śaknuyāt anuddiśyāpramāṇakaṃ śāstropagamaṃ, pramāṇenaiṣāmarthānāmapratipādanena bhūtadoṣodbhāvanametat | na kaścitparājayaḥ, abhyupagamamātreṇa vastusiddherabhāvāt, prativādinā doṣasyāpratipāditatvāt |

pramāṇairasamarthitasādhanābhidhānāt tu jetā'pi na bhavatīti |

anityākāṃkṣe [? anivṛttākāṃkṣe] punarvādini na kaścad doṣoḥ, viśeṣaṇābhidhānena hetoḥ samarthanopakramāt |

46. [3.] "pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ |" [nyā.sū.5 2. 4.] yathā 'guṇavyatiriktiṃ dravyam; iti pratijñā, 'rūpādibhyo'rthāntarasyānupalabdheḥ iti hetuḥ, so'yaṃ pratijñāhetvorvirodhaḥ | etenaiva pratijñāvirodho'lapyuktaḥ, yatra pratijñā vacanena [svavacanena? virudhyate | yathā - śramaṇā garbhiṇī, nāstyātmeti vā |

hetuvirodho'pi, yatra pratijñayā heturvirudhyate | yathā - 'sarvaṃ pṛthak, samūhe bhāvaśabdaprayogād' iti |

etena pratijñayā dṛṣṭāntavirodho vyākhyātaḥ |

47. hetośca dṛṣṭāntādibhirvirodhaḥ, pramāṇavirodhaśca pratijñāhetvorvaktavyaḥ |

yaḥ parapakṣaṃ svasiddhena gotvādinā vyabhicārayati, tad viruddhamuttaraṃ veditavyam |

svapakṣānapekṣaṃ ca | yaṃ ca svapakṣānapekṣaṃ hetuṃ prayuṅkte - 'anityaḥ śabdaḥ aindriyakatvād' iti, tasya svasiddhasya gotvāderanityavirodhād viruddhaḥ | iti parapakṣeṣvasiddhena gotvādinā'naikāntikacodanāviruddhaḥ |

ubhapakṣasampratipannastvanaikāntikaḥ | yadubhayapakṣaṃ [yadubhayapakṣa-?] pratipannaṃ vastu tenānaikāntikacodanā iti |

48. atrāpi pratijñārthaḥ, sādhanavākye prayogapratiṣedhāt | tadāśrayastatkṛto vā hetudṛśṭāntayorna virodha iti na pratijñāvirodho nāma kiñcinnigrahasthānam |

syādetat | asatyapi pratijñāprayoge gamyamāno'pi pratijñāhetvorvirodho bhavati | yathā - rūpādibhyo'rthāntarasyānupalabdhistad guṇavyatiriktam, nopalabhyate ca rūpādibhyo'rthāntaraṃ dravyam | ityukte'pi gamyata eva sādhyasādhanayorvirodhaḥ - kathaṃ tato'rthāntarasyānupalabdhiḥ, tadvyatirekaśceti |

satyaṃ, syādayaṃ virodhaḥ, yadi hetuḥ sādhyadharmaviparyayaṃ sādhayet | yadi hyupalabdhilakṣaṇavyāptatvena [hyupalabdhilakṣaṇaprāptatveva ?] upagatasya sato dravyarūpādipratibhāsavivekena svapratibhāsānupalabdhistasya tadvyatireke nāsti [tadvyatirekeṇāsti ?] iti iṣṭavyatirekaviparyayasādhanād viruddho heturasmābhirukta eveti | bhavatyevedaṃ nigrahādhikaraṇaṃ, yadyevaṃvidhaḥ pratijñāhetoḥ [? pratijñāhetvoḥ] virodha iṣṭaḥ | atha punarasyopalabdhilakṣaṇaprāptirlupyate, tadā na kaścit pratijñāhetoḥ [? pratijñāhetvoḥ] virodhaḥ, vyatiriktānāmapi bhāvānāṃ kutaścid viprakarṣiṇāṃ tadvyatirekeṇānupalabdhāvapi vyatirekasya bhāvāt |

49. yaduktaṃ - 'svavacanapratijñāyāḥ [? pratijñāyāḥ] svavacanavirodhe pratijñāvirodhaḥ' iti tatredameva nigrahādhikaraṇam, asādhanāṅgabhūtāyāḥ pratijñāyāḥ sādhanavākye prayogaḥ, na virodhaḥ, tadadhikaraṇatvāt |

yadi pratijñānapekṣoḥ virodhaḥ syāt, syāt parājayāśrayaḥ | pratijñādhikaraṇatve punastatprayogakṛta eva parājayaḥ, asya prastāvopasaṃhārāvasānatvād vyarthaṃ virodhodbhāvanam, parājitaparājayābhāvād bhasmīkṛtānalavat |

ye tu kecid vicāraprasaṅgeṣu ekatra sādhye bahavo hetava ucyante, teṣa| vikalpena tatsādhyasādhanāya vṛtteḥ sāmarthyam, anyathā dvitīyasya vaiyarthyāt |

yadi hi tatrāpyekaprayogamantareṇāparasya prayogo na sambhavet, na tadā dvitīyasya kaścit sādhanārthaḥ, pratītapratipādanābhāvāt |

tasmānna pratijñāyāḥ svavacanavirodho nāma kiñcinnigrahasthānam |

na ca 'nāstyātmā' ityatra kaścit pratijñāvirodhaḥ nāstyātmaśabdārthasya bhāvopādānatvaniṣedhāt | sabdārthaniṣedhe hi virodhaḥ syāt | na ca svalakṣaṇaṃ śabdārtha iti |

50. yaḥ punaḥ pratijñāyā bādhanāddhetuvirodha uktaḥ, yathā - 'sarvaṃ pṛthak samūhe bhāvaśabdaprayogāt' iti | nātra pratijñāprayogaḥ, nāpi hetoḥ, yena virodhaḥ syāt | kiṃ tarhi ? pratipāditārthopadarśanenopasaṃhāravacanametasmāt [... vacanametatsyāt ? |

anyaireva hetubhiḥ śabdasyaikaviśeṣānabhidhānam, anekārthasāmānyābhidhānaṃ ca pratipādya sarvasya śabdārthasya nānārtharūpatayaikavastuviśeṣasvabhāvatā'bhāvamupadarśayan śabdārthamadhikṛtya sarvaṃ pṛthagiti brūyāt |

etena tadvirodhaḥ pratyuktaḥ |

51. dṛṣṭāntopadarśanaṃ caitad - 'anityaḥ śabdaḥ kṛtakānityatvād; |

yathā kvacid arthe vipratipattau prasiddhamanekārthasāmānye śabdaprayogamupadarśya pratipāditavipratipattisthānaḥ sāmānyenopasaṃharati - sarvaṃ pṛthagiti |

yadi dṛṣṭāntaprayogaḥ, kimṛjunaivatatprayogakrameṇa na prayuktaḥ, vipratipattiviṣayaśca kiṃ na darśita iti cet |

na, samāsanirdeśāt | evamapi prayogadarśanād, asādhanavākyatvācca |

ata eva na pratijñayā hetorbādhanam | na caikameva kiñcinnāstīti bruvāṇaḥ kaścit tatsamuccayarūpamekaṃ ca samūhamicchati, yena virodhaḥ syāt |

yo'pi ''yugapat kaṅkena yogād' ityādinā paramāṇorbhedamāha, na tasyāpyekaḥ samuccayarūpaḥ sādhayitumiṣṭaḥ | kiṃ tarhi ? abhāva eva, ekānekapratiṣedhāt | ataḥ so'pi na samūhastasyeṣṭo na tatra śabda iti na virodhaḥ |

52. na viruddho'yaṃ pūrvakāt pratijñāhetuvirodhāt bhidyate, yena pṛthagucyeta |

tatra hetupratijñayorbādhanam, iha pritijñayā hetorityasti bheda iti cet | arthavirodhe hi hetupratijñayorbādhyabādhakabhāvaḥ syāt | 'sarvārthavirodho dviṣu' iti yamapi [yadapi?] parasparaṃ bbādhakam, ekārthasannidhāvaparārthāsambhavāt, tatra hetupratijñayoḥ sahapṛthagvā bādhodāharaṇayorna kaścidarthabhedaḥ |

53. api cāyaṃ viruddho vā sati hetuprayoge vyadhikaraṇatvādasiddha ityasiddhatā hetornigrahasthānam | sa khalūcyamāna evātaddharmatayā pratīto vaktuḥ parājayamānayati | parājite tasmiṃstadarthavirodhacintayā na kiñcit |

api ca - sarvatrāyaṃ pratijñāhetvorvirodhaḥ sambhavan dvayīṃ doṣajātimabhipatati viruddhatāmasiddhatāṃ ceti |

viruddhatā siddhe hetordharmiṇi bhāve sādhyadharmaviparyaya eva, bhāva pratijñāvirodhāt |

asiddhatāpunardharrmiṇi pratijñātārthasiddhau, viruddhayoḥ svabhāvayoḥ ekatrāsambhavāt, na cānyathā virodhaḥ |

asiddhe dharmasvabhāve'bhihitayorhetupratijñātārthayorvirodhād virodhasambhava iti cet |

apramāṇayoge tūbhayordharmiṇi saṃśayaḥ | tathā sati hetordharmiṇi bhāvasaṃśaye'siddhataiva hetudoṣa ityasiddhaviruddhābhyāmanyo na pratijñayā virodho nāma parājayahetuḥ |

asiddhaviruddhe ca hetvābhāsavacanādevokte iti na pṛthak pratijñāvirodho vaktavya iti |

54. ubhayāśrayatvād virodhasya vivakṣāto'nyataranirdeśa iti cet | syādetat | pratijñāhetvorvirodha iti pratijñāhetū āśrityobhayāśrayo bhavati | tatra yadā pratijñāvirodho vivakṣitastadā pratijñāvirodha ityucyate, yadā pratijñāyā hetorvā virodhastadā viruddho heturiti | ataḥ pratijñāvirodhaḥ, hetuvirodho vā ityadoṣoḥ |

tatra hetorudāharaṇam - nityaḥ śabdaḥ utpattidharmakatvāditi | pratijñāvirodhasya - nāstyātmeti | pratijñāhetvoḥ parasparaviruddhodāharaṇam - guṇavyatiriktamityādi | pratijñayā hetuvirodhodāharaṇam 'nāstyeko bhava' ityādikam iti | na, sarvahetvapekṣasya virodhahetvābhāsānatikramāt, yathoktaṃ prāk |

anapekṣe ca kevale svataḥ prativirodhe [pratijñāvirodhe ?] vivakṣite pratijñāhetvorvirodha iti hetugrahaṇamasambaddham |

na cotpattidharmatvānnityamityatrāpi hetuvirodho yuktaḥ | pratijñayā hi hetorbādhane hetuvirodhaḥ, iha tu hetunā pratijñā bādhyate iti pratijñāvirodho yuktaḥ |

ubhayāśraye'pi virodhe bādhyamānavivakṣayā tadvirodhavyavasthāpanāt |

55. yadapyuktam - etena pratijñayā dṛṣṭāntavirodhādayo'pi vaktavyā bhaṇḍālekhyanyāyeneti, tatrāpi pakṣīkṛtadharmaviparyavati dṛṣṭānte virodhaḥ syāt | viruddhe ca dṛṣṭānte yadi pakṣadharmasya vṛttirananyasādhāraṇā prasādhyate viruddhastadā hetvābhāsaḥ |

sādhāraṇāyāmaprasādhite vā tadvṛttiniyame'naikāntikaḥ | avṛttau vā'sādhāraṇaḥ |

viruddhadṛṣṭāntāvṛttau viparyayavṛttau ca na kaścid hetudoṣaḥ, dṛṣṭāntavirodhaśca pratijñāyā iti cet |

na, tadāpi saṃśayahetutvānativṛtteḥ | dṛṣṭāntavirodho hi pratijñāyāḥ sādharmye doṣo na vaidharmye, abhimatatvāt |

sādharmyadṛṣṭānte ca viparītadharmavati vastutaḥ sādhyāvyabhicāre'pi hetornāvyabhicāradharmatā śakyā darśayitumiti nāpradarśitāvinābhāvasambandhāt hetorniścayaḥ | tanna pratijñayā dṛṣṭāntavirodho hetvābhāsānativartate |

56. ubhayathā'pi doṣo'stviti cet | na | na hetudoṣasya prāk prasaṅgena parājitasya doṣāntarānpekṣaṇāt |

viśeṣeṇa sādhanāvayavānukramaniyamavādinaḥ | udāharaṇasādharnyaṃ hetulakṣaṇaṃ viruddhe dṛṣṭānte na sambhavatīti prākprayuktasya hetordoṣeṇa parājaya iti nottaradṛṣṭāntāpekṣayā virodhaścintāmarhati |

hetorapi dṛṣṭāntavirodhe'sādhāraṇatvaṃ viruddhatvaṃ vā, vaidharmye yadi vṛttiḥ syāt |

pramāṇavirodhe tu hetoryathā - 'na dahano'gniḥ saityāt' ityādi hyasiddho hetvābhāsaḥ |

pratijñāyā pramāṇavirodhaḥ svavacanavirodhena vyākhyātaḥ iti sarve evaite sādhanavirodhe hetvābhāseṣvantarbhavantīti hetvābhāsavacanenaivoktāḥ |



57. yattu viruddhamuttaraṃ parapakṣe svasiddhena gotvādinānaikāntikacodaneti, tadasambaddhameva | yadi hi svasiddhena gotvādinā parasya vyabhicārasiddhimākāṅkṣeta, tasya tatsvapakṣaviruddhaṃ nābhimatamiti virodho yujyeta | sa hi svayaṃ pratipanne gotve hetuvṛtteḥ saṃśayāno'pratipattimātmanastathā khyāpayati |

sa ca hetuḥ satyasati gotve'prasādhitasādhanasāmarthyaḥ saṃśaye hetutvādanaikāntika eva |

prasādhite tu sāmarthye gotve'vṛttyā hetau na saṃśaya eva, sarvasaṃśayaprakārāṇāṃ parihāreṇa samarthanāt |

etena svapakṣānapekṣahetuprayogasyānaikāntikatā vyākhyātā | so'pi svābhimatanityagotvavṛttihetumanityatve bruvāṇo'samarthatayā'sādhanāṅgatayā saṃśayahetumevāheti |

yatpunaruktam - ubhayapakṣasampratipannena vastunā'naikāntikacodaneti, tatrāpyavaśyaṃ saṃśayahetutvamukhenaivānaikāntiko vaktavyaḥ | tadasamarthite'nyatrāpi tulyamiti nobhayasiddhetarayoranaikāntikatvaviśeṣaḥ |

58. yadapyuktaṃ - 'dṛṣṭāntābhāsā hetvābhāsapūrvakatvāt tadabhidhānenaivoktā iti na pṛthag nigrahasthāneṣūktāḥ' iti tadapyavayavāntaravādino'yuktam | yo'vayavāntaraṃ dṛṣṭāntahetoḥ [dṛṣṭāntaṃ hetoḥ? ] āha tasya na hetvābhāsoktyā dṛṣṭāntābhāsoktirvyāpyā, tadvacanena gamyamānsya tasmāt sādhanāntarābhāvaprasaṅgāt |

dṛṣṭāntābhāsānāṃ hetvābhāse'pyantarbhāvād dṛṣṭāntasyāpi hetāvantarbhāva iṣṭo bhavati | tathā ca na dṛṣṭāntaḥ pṛthaksādhanāvayavaḥ syād, apṛthagvṛtteḥ |

yo dṛṣṭāntasādhyo'rthastasya hetāvantarbhāvāddhetunaiva sādhita iti na dṛṣṭāntasya pṛthak kiñcitsāmarthyam |

api ca - na kiñcit pūrvapakṣavādino hetvābhāsāsaṃsparśe nyāyyaṃ nigrahasthānamastīti tatsambhandhīni sarvāṇyeva hetvābhāsatāvacanenaiva uktānīti na pṛthagvācyāni syuḥ |

arthāntaragamanāderapi hetoraśāmarthye eva sambhavāt | na hi samarthe hetau sādhye ca siddhe'rthāntaragamanaṃ kañcidārabhate, asamarthasya mithyāpravṛtteriti

59. [4] "pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ |" [nyā. sū.5.2.5] yaṃ pratijñātamartham ' anityaḥ śabdaḥ eindriyakatvād' iti sāmānyavṛttyā hetorvyabhicārapradarśanena saḥ pratiṣedhe kṛte, 'ka evamāha-anityaḥ śabdaḥ' iti parityajati, tasya pratijñāsaṃnyāso nāma nigrahasthānamiti |

atrāpi yadyudbhāvite'pi hetorvyabhicāre na sapakṣaṃ [svapakṣaṃ parityajati?[, kiṃ na gṛhyeta ? anigṛha ta [?anigṛhīta] eva hetvābhāsābhidhānāditi cet |

kimidānīmuttarapratijñāsaṃnyāsāpekṣayā tasya tadevādyaṃ nigrahasthānamiti kimanyairaśaktaparicchedaiḥ klībapralāpapraceṣṭitairupanyastaiḥ ? evaṃ hi atiprasaṅgaḥ

syāt | pakṣapratiṣedhe tūṣṇīmbhavatastūṣṇīmbhāvo nāma nigrahasthānam, prapalāyamānasya prapalāyitaṃ nāmeti evamādyapi vācyaṃ syāt | tasmādetadapi asambaddhamiti |

60. [5.] 'aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram |" [nya.sū.5.2.6.] nidarśanam - 'ekaprakṛtīdaṃ vyaktaṃ, parimāṇāt, mṛtpūrvakāṇāṃ śarāvaprabhṛtīnaṃ dṛṣṭaṃ parimāṇam' iti |

asya vyabhicāreṇa pratyavasthānam - nānāprakṛtīnāmekaprakṛtīnāṃ ca dṛṣṭaṃ parimāṇamiti |

evaṃ pratyavasthita āha - ekaprakṛtisamanvayaprakārāṇāṃ pariṇāmadarśanāt [parimāṇadarśanāt?] sukhaḥduḥkhamohasamanvitaṃ hīdaṃ sarvaṃ vyaktaṃ parigṛhyate [parimitaṃ gṛhyate?] | tasya prakṛtyantararūpasamanvayābhāvo'sati [? prakṛtyantararūpasamanvayābhāve sati] ekaprakṛtikatvamiti tadaviśeṣokte hetau pratiṣedhaṃ bruvato hetvantaraṃ bhavati | sati hetvantarabhāve pūrvasya hetorasādhakatvānnigrahasthānam |

atrāpi pūrvasyaiva hetoranaikāntikasyābhidhānānnigṛhīte hetvantaracintā kvopayujyate ? yadi prāksādhanavādī hetumanaikāntikamuktvā dattottarāvasaraḥ tenaiva nigṛhyate | adattottarāvasaro hetvantarābhidhāne'pi na nigrahamarhati, avirāmāt |

61. [6.] "prakṛtādarthādapratibaddhārthamarthāntaram" [nyā.sū. 5.2.7.] yathoktalakṣaṇe pakṣapratipakṣaparigrahe hetutaḥ sādhyasiddhau prakṛtāyāṃ kuryāt-nityaḥ śabdo'sparśatvāditi hetuḥ | hetuśca nāma hinoterdhātostuśabde pratyaye kṛdantaṃ padam | padaṃ ca nāmākhyhātopasarganipātā iti prastutya nāmādīni vyācaṣṭe | | idamarthānantaraṃ nāma nigrahasthānam, abhyupagatārthāsaṅgatatvāditi |

nyāyyametannigrahasthānaṃ, pūrvottarapakṣavādinoḥ pratipādite doṣa prakṛtaṃ parityajyāsādhanāṅgavacanamadoṣodbhāvanaṃ ca | sādhanavādinā hyupanyastasādhanasya samarthane



kartavye tadakṛtvā parasya prasaṅgenāprasaṅgena vā'tannāntarīyakasyābhidhānamuttaravādino'pi doṣodbhāvanamātrādaparasyopakṣepa iti |



62. [7.] "varṇakramanirdeśavannirarthakam |" [nyā. sū.5.2.8] yathā 'nityaḥśabdo jabagaḍatvāt jhabhaghaḍhavad' iti | sādhanānupādānāt nigṛhyate iti |



idamapyasambaddham | na hi varṇakramanirdeśasiddhāvānarthakyaṃ yadeva kiñcidasādhanāṅgasya vacanaṃ tadevānarthakaṃ; sādhyasiddhyupayogino'bhidheyasyābhāvāt, niṣprayojanatvācveti | prakāraviśeṣopādānamasambaddham |



vaterupādānādadoṣa iti cet | syādetat varṇakramanirdeśavaditi vatiratropāttaḥ so'nyadāpi [so'nyadapi?] ananurūpaṃ gṛṇhāti ityadoṣaḥ iti |



na| arthāntārādernigrahasthānasyāvacanaprasaṅgāt | evaṃ hi tā nirarthakā vācyā nirarthakenaivābhidhānāhitam [nirarthakenaivābhidhānāt ?] |



na sādhyasiddhau anarthakaṃ nirarthakaṃ, yasya naiva kaścidarthastannirarthakamiṣṭamiti cet |



yasya kasyacidavādino'pi hi nirarthakābhidhāne kiṃ na nigrahaḥ ? nigrahanimittāviśeṣāt |

na; tasyehāprastāvāditi cet |



āyātamiha - yo nirarthakaṃ bravīti, tasya tenaiva nigraha iti | tattunyaṃ sarvasyāsādhanāṅgavādina iti | sa sarvo nirarthakābhidhāno'pyanenaiva nigrahasthānena nigrahārhaḥ |



na ca varṇakramanirdeśaḥ sarvatra nirarthakaḥ; kvacitprakaraṇe tasyāpyarthavattvāt | tasmādatraivāsyānarthakyāt nigrahasthānatvam | api cānyadidamucyate - 'varṇakramanirdeśo nigrahasthānam' iti; kapolavāditakaṃkṣyaghaṭṭitakamityevamādīnāmapi vācyatvāt |



63. [8.] "parṣatprativādibhyāṃ trirabhihitamapyavijñātārtham |" [nya. sū. 5.2.9] yadvākyaṃ parṣadā prativādinā ca trirabhihitaṃ na vijñāyate kliṣṭaśabdamapratīta - prayogamatidrutoccāritamityevamādinā kāraṇena tadavijñātārthamasāmarthyasaṃvaraṇāya prayuktaṃ nigrahasthānamiti |

nedaṃ nirarthakād bhidyate; sapadiprakṛtārthasambaddhaṃ gamakamevakuryāt, nāsyāsāmarthyaṃ, na ca jāḍyāt parṣadādayo na pratipadyante iti na vidvānnigrahamarhati |



parṣatpratibhāsaparikalpyārhavacanāt nigrahārha eveti cet | nyāyavādino jāḍyāduktamajānan kiṃ na prativādī nigṛhyate ? jāḍyāt parṣadādeḥ avijñātapratipādanasāmarthya iti vijetā na syānna nigrahārhaḥ | asambaddhābhidhāne nirarthakameveti na pṛthak vivakṣitārthaṃ [vivakṣitam avijñātārthaṃ ?] nāma nigrahasthānamiti |



64. [9.] " paurvāparyāyogādapratibaddhārthamapārthakam |" [nyā. sū. 5.2.10] yatrānekasya padasya vākyasya vā paurvāparyeṇa yogo nāstītyasambaddhārthatā gṛhyate, tatsamudāyārthāpāyād apārthakaṃ daśadāḍimādivākyavat | idaṃ kila padānām asambaddhāt [asambandhāt ?] asambaddhavarṇāt nirarthakāt pṛthaguktam |

nanvevamasambaddhavākyamapi pṛthag vācyam; nobhayasaṅgrahādapārthakaṃ yuktam; nirarthakasya saṃgrahaprasaṅgāt |

evaṃvidhācca viśeṣasamāśrayāt pṛthag nigrahasthānalakṣaṇapralapane'tiprasaṅgo'pyuktaḥ | na ca saṅgrahanirdeśe kañciddoṣaṃ paśyāmaḥ | prabhede vā guṇāntaramiti yatkiñcidetat |

65. [10] "avayavaviparyāsavacanamaprāptakālam |" [nyā.sū. 5.2.11] pratijñādīnāṃ yathālakṣaṇamarthavaśāt kramaḥ, tatrāvayavānāṃ viparyayeṇābhidhānaṃ nigrahasthānam |

na; evamapi siddheriti cet | na; prayogāpetaśabdatulyatvāt | yathā- gaurityasya padasyārthe goṇīti prayujyamānaṃ padaṃ kakudādimantamarthaṃ pratipādayatīti na śabdārthākhyānaṃ vyartham | anena ca padena gośabdameva pratipadyate, gośabdat kakudādimantamartham, tathā pratijñādyavayavaviparyayeṇānupūrvīṃ pratipadyate, ānupūrvyā cārthamiti | tathā hi pūrvaṃ karmopādīyate mṛtpiṇḍādikaṃ loke, tataḥ karaṇam iti |



66. tadetadunmattakasyonmattakasaṃvarṇanamiva prayogāpetaśabdavadetaditi | yadi goṇīśabdāt kakudādimatyarthe pratītiśabdānvākhyānaprayatnena [? pratītiḥ, śabdānvākhyānaprayatne na] arthaṃ paśyāmaḥ |

goṇīśabdasyārthapratipādane'sāmarthyāt | satyaṃ dṛṣṭā, na tu sākṣādityuktam

nanu goṇīśabdādapi loke pratītirdṛṣṭā | satyaṃ dṛṣṭā, na tu sakṣādityuktam |



uktametanna punaryuktaṃ; strīśūdrāṇāmubhayapratīterabhāvāt | yaḥ khalu ubhayaṃ vetti, śabdamapaśabdaṃ ca, sa eva pratipadyate | yastu nakkaśabdaṃ mukkaśabdameva vā vetti, na nāsāśabdaṃ, sa kathamapaśabdācchabdaṃ pratipadetat, tato'rthaṃ pratipadyeta ?

dṛṣṭā cānubhayavedino'pi pratītiriti |

na paramparayā pratītiḥ, arthe'samarthasya śabdo'pi pratītijananāsāmarthyācca |

na hyarthe'pi vācakatvaṃ nāmānyadeva, anyatra tadviṣayapratītijananāt |

apaśabdaścecchabde pratītiṃ janayed, artha eva kiṃ na janayati ? na hyetasyārthāt kañcid bhedaṃ paśyāmaḥ, yena taṃ pariharet |

akṛtasamayasya śabde'pyapratītijananācca |

na hyayamapaśabdaḥ śabde'pi svabhāvataḥ pratītiṃ janayati, adarśanāt samaya eva tu janayet | samayavaśāt pravartate |

evaṃ hi pratipattiparamparāpariśramaḥ parihṛto bhavati |



67. viparyayadarśanācca | śabdādarthamapratipadyamānā apaśabdaireva jñānaṃ vyutpadyamānā loke dṛsyante iti vyarthaṃ śabdānuśāsanam |

na vyarthaṃ, saṃskṛtaśabdavyutpattyarthamiti cet | ko'yaṃ śabdānāṃ saṃskāraḥ ? na hyeṣāṃ prajñābāhuśrutyādikaṃ saṃskāraṃ pasyāmaḥ |

nāpyeṣāmekāntena śravyatā | nāpyarthapratyāyane kaścidatiśayaḥ |

na dharmasādhanatā, mithyāvṛtticodanebhyaḥ saṃskṛtebhyo'pyadharmotpatteḥ |

anyebhyo'pi viparyayeṇa dharmotpatteḥ | śabddsya suprayogādeva svargamodanaghoṣaṇā vacanamātram | na caivaṃvidhānāgamānādriyante yuktijñāḥ |

na ca dānādidharmasādhanacodanāśūnyakevalaśabdasuprayogāt nagapātam iti bruvāṇasya kasyacinmukhaṃ vakrī bhavati | tasmānna saṃskṛto nāma kaścicchabdaḥ |



śiṣṭaprayogaḥ saṃskāra iti cet | ke śiṣṭāḥ ? ye viditavedyādiguṇayuktāḥ | kaḥ punareṣāṃ guṇotkarṣānapekṣo'līkanirbandho yatte'mūneva śabdān prayuñjate nāparān ? na cātra kaścicchabde 'parokṣaḥ sākṣī, yata idameva prayuñjate nāparān śiṣṭā iti niścinumaḥ |

nanvevaṃ [na tvevaṃ ?] vayaṃ guṇātiśayamapasyantaḥ saṃskāraṃ keṣāñcicchabdānāmanumanyāmahe, tadanvākhyānaṃ [tadanvākhyāne ?] yatnaṃ vā; guṇātiśayābhāvāt | vedarakṣādikaṃ cāprayojanameva atatsamayasthāyinaḥ | satyapi guṇātiśaye na karaṇīya evānvākhyāne yatnaḥ, tatsvabhāvasyānyato'pi siddheḥ | prākṛtāpabhraṃśadramiḍāndhrādibhāṣāvat | na hi pratideśaṃ bhāṣāṇāṃ kiñcillakṣaṇamasti | atha ca sampradāyasāmyāllokastathaiva pratipadyate, tāsāṃ ca prayogabhraṃśaṃ, tathā saṃskṛtānāṃ śabdānāṃ pratītirbhaviṣyati | iti jaḍapratipattirevaiṣā, yā śabdānāṃ lakṣaṇe pravṛttiḥ |



68. avayavaviparyaye'pi yadi teṣāṃ vacanānāṃ sambandhapratītiḥ, na viparyayaḥ nāpi arthāpratītiḥ; sāmarthyāt | na hyatra kaścit samayaḥ pratyāyānāviśeṣe'pi evameva avayavāḥ prayoktavyā iti |

sa eva teṣāṃ kramo yathā'vastitebhyo'rthapratītirbhavati | iti na viparyayāt pratītiḥ, tata ānupūrvīpratipattyā pratītiriti cet | nāpratīyamānasambandhebhyaḥ ānupūrvīpratipattiḥ |

yeṣāṃ śabdānāṃ kaścit sambandho jāyate [jñāyate ?] 'idamiha sambadhyate' iti, teṣu viditasambandheṣu kaḥ kasya pūrvo'paro vā kramaḥ, yo yathāvasthitānāṃ sambandhaḥ pratīyate | na hi vākyeṣu padānāṃ kramaniyamaḥ kaścit, yathā rājñaḥ puruṣaḥ, puruṣo rajña iti |

yāvadbhiḥ padairarthaparisamāptistadekaṃ vākyaṃ, yathā- 'devadatta gāmānaya kṛṣṇām' iti | atra padānāṃ yathākāmaṃ prayoge'pi nārthapratītau viśeṣa iti kaścit kramābhiniveśaḥ |



pratipāditaṃ ca pratijñāvacanāntareṇāpi yathā pratītirbhaviṣyatīti | pratīyamānārthasya śabdasya prayoge'tiprasaṅgaḥ | pariśiṣṭeṣu ca sambandhaṃ pradarśya dharmiṇi bhāvaḥ pradarśyeta, dharmiṇi bhāvaṃ pradarśya sambandhaḥ pradarśyeta iti na niyamaḥ kaścid; ubhayathā'pi pratītyutpatteḥ ityuktam | apratīyamānasambandheṣu ca padeṣu na tebhya ānupūrvyā api pratīteriti nedamapārthakād bhidyate iti nāprāptakālaṃ pṛthag vācyaṃ syāditi |



69. [11.] "hīnamanyatamenāpyavayavena nyūnam |" [nyā.sū. 5.2.12.] yasmin vākye pratijñādīnāmanyatamo'vayavo na bhavati, tadvākyaṃ hīnaṃ; sādhanābhāve sādhyāsiddheḥ |

na pratijñānyūnaṃ hīnaṃ; tadabhāve pratītibhāvāditi pratipāditam |

hīnameva tat; nyūnatāyāmapi nigrahādityaparaḥ |

yaḥ pratīyamānārthamanarthakaṃ śabdaṃ prayuṅkte, sa nigrahamarhet, nārthopasaṃhitasyābhidhāteti asamīkṣitābhidānametat | ata eva pratijñāyā na sādhanāṅgabhāva iti |

70. [12] "hetūdāharaṇādhikamadhikam |" [nyā.sū.5.2.13. ] ekena kṛtakatvād itarasya ānarthakyamiti tadetanniyamābhyupagame veditavyam | yatraikasādhanavākyaprayogapūrvako vicārastatrādhikābhidhānamanarthakamiti nigrahasthānam |

prapañcakathāyāṃ tu na kaścidoṣaḥ, niyamābhāvāditi |



71. [13.] "śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt |" [nyā.sū. 5.2.14] śabdapunaruktam - anityaḥ śabdo'nityaḥ śabda iti | arthapunaruktam anityaḥ śabdo nirodhadharmako dhvāna iti |

atra na śabdapunaruktaṃ pṛthagvācyam: arthapunaruktavacanenaiva gatatvāt | na hyarthabhede śabdasāmye'pi kaścid doṣaḥ | yathā-

hasati hasati svāminyuccai rudatyabhiroditi |

kṛtiparikaraṃ svedo'ṅgāraṃ [svedodgāraṃ ?] pūrdhāvati [pradhāvati ?] dhāvati ||

guṇasamuditaṃ doṣāpetaṃ praṇindati nindati |

dhanalavaparikrītaṃ yantraṃ pranṛtyati nṛtyati ||

yathā vā- yadyasmin sati bhavati bhavati, na bhavati na bhavati tattasya kāryamitarat kāraṇamiti |



72. gamyamānārthaṃ punarvacanamapi punaruktam; niyatapradaprayoge sādhanavākye yathā pratijñāvacanamiti arthapunaruktenaiva gatārthatvānna pṛthagvācyam |

ayamapi niyatasādhanavākye eva doṣo vaktavyaḥ; na vistarakathāyām | vyācakṣāṇo hi kadācidasamyak śravaṇapratipattiśaṅkayā sākṣiprabhṛtīnāṃ punaḥ punarbrūyāditi na tatra kiñcicchalam |

nāviṣayatvāditi cet; nāyaṃ gururna śiṣya iti na yatnataḥ pratipādanīyaḥ, yena punaḥ punarucyate, iti punarvacane nigraha eveti cet | na; sākṣiṇāṃ yatnena pratipādyatvāt, tadpratipādane doṣābhidhānāt, pratipādyasya śiṣyatvāt, vijigīśuvādapratiṣedhatvāt, trirabhidhānavacanāt, punarvacanaprasaṅge samayaniyamābhāvācca |



73. na cedamadhikād bhidyate iti na pṛthagvācyam | viniyatapradaprayoge hi sādhanavākye ādhikyadoṣa iti punarvacane'pi gatārthasyādhikyameva padasyeti |

prapañcakathāyām anirūpitai kārthasādhanādhikaraṇāyāṃ nānārthasādhanepsāyāṃ nānāsādhanepsāyāṃ vā śrotuḥ hetvādi bāhulyasya punarvacanasya doṣatvāt | pratītapratyayābhāvād hetvādibāhulyaṃ vacanabāhulyaṃ ca sādhanadoṣa iti |

ādhikyapunarvacanayostulyadoṣa iti saṃgrahavacanaṃ nyāyyam; doṣābhāvādeva guṇābhāvāt, evamprakārāṇāṃ bhedānāṃ vacane cātiprasaṅgādityuktam |

paryāyaśabdakalpo hyaparo hetuḥ pratipādite viṣaye pravartamānaḥ' pratipādyasya viśeṣābhāvāt |

arthaḥ punaḥ pratipādanānna bhidyate |



74. yatpunaruktam- "anuvāde tvapunaruktaṃ; śabdābhyāsādarthaviśeṣopapatteḥ" | yathā "hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam" [nya. sū. 1.1.39] iti | pratijñāyā evaṃ [eva?] gamyamānārthāyā vacanaṃ punarvacanaṃ. kiṃ punarasyāḥ punarvacanam ityuyuktaṃ nigamanam |



75. [14.] "vijñātasya parṣadā trirabhihitasyāpratyuccāraṇamananubhāṣaṇam |" [nyā.sū. 5.2.17] vijñātavākyārthasya parṣadā trirabhihitasya yadapratyuccāraṇaṃ tadananubhāṣaṇaṃ nāma nigrahasthānamapratyuccārayan kimāśrayaṃ parapakṣapratiṣedha kuryāditi |



uttareṇāvasānānnedaṃ nigrahasthānamiti cet | syādetat | uttareṇa guṇadoṣavatā mūḍhāmūḍhatvaṃ gamyate iti kimuccāritena ? asti hi kaścid uttareṇa samartho na pratyuccāraṇena, nāsau tāvatā nigrahamarhediti | na: uttaraviṣayāparijñānāt | yadyayaṃ na pratyuccārayati, nirviṣayamuttaraṃ prasajyeta | athottaraṃ bravīti, kathaṃ noccārayati ? tadidaṃ vyāhatamucyate- 'noccārayati, uttaraṃ ca bravīti' iti | apratijñānācca | na cedaṃ na [? na cedaṃ ] parijñāyate- pūrvaṃ sarvamuccārayitavyaṃ paścāduttaramabhidhātavyamiti | apitu yathākathañciduttaraṃ vācyam uttaraṃ cāśrayābhāve'yuktamiti yuktamapratyuccāraṇaṃ nigrahasthānamiti |



76. yadi nāma vādī svas ādhanārthavivaraṇavyājena prasaṅgādaparaṃ ghoṣayed, vivādāspadaṃ ca jijñāsitamarthamātramukttvā pratijñādiṣvarthaviśeṣaparamparayā aparānarthānupakṣipya kathāṃ vistārayet, tacca sarvaṃ yadā nānuvaktuṃ śaknuyāt, kastasya vivādāśrayārthamātrottaravacane sāmarthyavighātaḥ yena vādivacanānubhāṣaṇaṃ nigrahasthānamucyate | tasmānna sarvaṃ vādikathāmananubhāṣamāṇo nottare samarthaḥ |



yadvacanāntarīyakā jijñāsitārthasiddhiḥ, yathā pakṣadharmatāvyāptiprasādhanamātraṃ, na tatrāpi prasaṅgāntaropakṣepaḥ, tadavaśyaṃ sādhanāṅgaviṣayatvād dūṣaṇasya upadarśyata eva | tatrāpi na sarvaṃ prāganukrameṇoccārayitavyaṃ, paścād dūṣaṇaṃ vācyaṃ; dviruccāraṇaprasaṅgāt | dūṣaṇaviṣayopadarśanārthe'nubhāṣaṇe vādivacanānukramaghoṣaṇaṃ vyarthamiti na kāryameva dūṣayatā | 'asyāyaṃ doṣoḥ' iti nāntarīyatvāt pratidoṣavacanaṃ viṣayopadarśanaṃ kriyate eva |



77. na hi sarvaviṣayopadarśanaṃ kṛtvā yugapad doṣaḥ śakyate'bhidhātum; pratyarthaṃ doṣabhedāt | tasmād yaṃ padārthaṃ dūṣayati, sa eva taddūṣaṇaviṣayastadā pradarśanīyaḥ | nāparastuḥ; dūṣṇe'paropadarśanasyāsambhavāt | tasmin dūṣite punaranyo'rtho'paradoṣaviṣaya ityayamanubhāṣaṇe dūṣaṇe ca nyāyaḥ |



sakṛt sarvānubhāṣaṇe'pi doṣavacanakāle punarviṣayaḥ pradarśanīya eva; apradarśite doṣasya vaktumaśakyatvāt | tathā ca dviranubhāṣaṇaṃ kṛtaṃ syāt | tatra prathamaṃ sarvānukramānubhāṣaṇaṃ niṣprayojanam | dūṣaṇavādinā dūṣaṇe vaktavye yanna tatropayujyate tasyābhidānamadoṣodbhāvanam | dviruktiśca | iti sakṛt sarvānubhāṣaṇaṃ parājayādhikaraṇaṃ vācyam |



tathā'stviti cet | syādetat | uktametadarthāntaraṃ nigrahasthānamiti | tatra sādhane yataḥ kutaścit prasaṅgādinā nāntarīyakābhidhāna| ['nāntarīyakābhidhānaṃ ?] vādino'rthāntaragamanameveti sa nigrahārhaḥ | na kaścit kvacit kriyamāṇaprasaṅgo na prayujyate, nāpi tat tasyānubhāṣaṇīyam | na cedamapyasmābhiranujñāyate- sarvaṃ prāk sakṛdvaktavyaṃ, paścāddūṣaṇamiti | kintu dūṣayatā'vaśyaṃ viṣayo darśanīyaḥ, anyathā dūṣaṇāvṛtteriti |



78. evaṃ tarhi nānanubhāṣaṇaṃ pṛthag nigrahasthānaṃ vācyam, apratibhayā gatatvāt | uttarasya hyapratipattirapratibhā [nyā.sū. 5.2.18] | na cottaraviṣayamapradarśayan uttaraṃ pratipattuṃ sararthaḥ | na hyanākṣiptānuttarapratipattikamananubhāṣaṇam | tenānanubhāṣaṇasya vyāpikāyāmapratibhāyāṃ vihitaṃ nigrahasthānatvam ananubhāṣaṇam [ananubhāṣaṇe?] | gavyaparāmṛṣṭatadbhedāyāṃ vihitamiva sāsnādimattvaṃ bāhuleye'pi | tasmādpratibhaiva nigrahādhikaraṇatvena vā [vācyā?] nānanubhāṣaṇam |



kaścāyaṃsamayaniyamastrirabhihitasyānanubhāṣaṇamiti ? yadi tāvat parapratyāyanārthā pravṛttiḥ, kiṃ trirabhidhīyeta ? tathā tathā sa grāhaṇīyo yathā'sya pratipattirbhavati | atha paropatāpanārthā tadāpi kiṃ trirabhidhīyate ? sākṣiṇāṃ karṇe nivedya prativādī kaṣṭāpratītadrutasaṃkṣisādibhirupadrotavyaḥ, yathottarapratipattivimūḍhastūṣṇīmbhavati | na hi paropatāpanakrame kaścinnyāyaḥ, yena kaṣṭāpratītaprayogadrutoccāritā nivāryante, trirabhidhānaṃ vā vidhīyate | na ca paropatāpāya santaḥ pravartante, śāstrāṇi vā praṇīyante ityado vakttavyam ! tasmāttāvadvaktavyaṃ, yāvadanena na gṛhītam | na trireva |



agrahaṇasāmarthye prāgeva vā paricchinnasāmarthye parihartavyaḥ punaranupratibodhyeti |



79. [15.] "avijñātamajñānam |" [nyā.sū. 5.2.17] vijñātaṃ parṣadā prativādinā yadavijñātaṃ tadajñānaṃ nāma nigrahasthānam | arthe khalvavijñāte na tasya pratiṣedhaṃ grūyāditi |



etadapyananubhāṣaṇavadatreti tatraiva gamyatvādavācyam | yathā'nanubhāṣaṇe'pradarśitaviṣayatvāduttarapratipattiraśakyeti anuttarapratipattyaiva nigrahasthānatvam; uttaraviṣayapradarśanaprasaṅgamantareṇānubhāṣaṇasya vaiyarthyāt |



tathā'jñāne'pyuttarāpratipattyaiva nigrahasthānatvam | ajānānaḥ kathamuttaram uttaraviṣayaṃ ca brūyāt ? iti viṣayājñānamuttarājñānaṃ ca nigrahasthānam | anyathā evaṃ sati apratibhayā [? apratibhāyā] nirviṣayatvāt |



anavadhāritārtho hi nānubhāṣate, ananubhāṣamāṇo viṣayamupadarśyottaraṃ pratipattuṃ na śaknuyādityuttaraṃ na pratipadyeta; jñātottaratadviṣayasyottarāpratipatterasambhavāt | ubhayametaduttarāpratipatteḥ kāraṇamiti |



tadabhāve pratipattirbhavatyeveti tayoḥ pṛthagvacane'pratibhāyāḥ ko viṣaya iti vaktavyam ! nirviṣayatvādavācyaiva syāt |



80. nottarajñānam [? nottarājñānam] ajñānam | kiṃ tarhi ? viṣayājñānam | jñāte hi viṣaye uttarājñānāt tanna pratipadyeteti asti viṣayo'pratibhāyā iti cet | evaṃ tarhi ananubhāṣaṇaṃ nirviṣayam; ajñānenākṣepāt | na hi viṣayaṃ samyak pratipadyamānaḥ kaścinnānubhāṣeteti nānanubhāṣaṇaṃ pṛthag vācyam |



uttarājñānasya cākṣepāt | viṣayājñānenottarājñānamapyākṣiptameva na hi viṣayamajānannuttaraṃ jānātīti naivāpratibhāyā viṣayo'sti |



jñāte'pi viṣaye punaruttarājñānamapratibhāyā viṣaya iti cet | evaṃ tarhi viṣayottarājñānayorapi prabhedāt nigrahasthānāntarālavācyāni [nigrahasthānāntarāṇi vācyāni ?] | yathā'jñānasya viṣayo jñānam [? viṣayājñānam ] uttarājñānamiti prabhedādasatyapi guṇātiśaye nigrahasthānāntaravyavasthā kriyate, tathā'jñānayorapi sarvottarājñānamityādi prabhedānnigrahasthānāntarāṇi kiṃ nocyante ? na cobhayasyāpyajñānasya saṃgrahavacane doṣaḥ, guṇastu lāghavasaṃjñaḥ syāditi saṃgrahavacanaṃ nyāyyam | tasmādananubhāṣaṇājñānayorapratibhāviṣayatvānna pṛthagvacanam |

api ca - na pūrvottarapakṣavādino hetvābhāsāpratibhābhyāmanyat nigrahasthānaṃ nyāyyamasti, tadubhayavacanenaiva sarvamuktamiti | tadubhayākṣiseṣu prabhedeṣu guṇātiśayamantareṇa vacanādare'tiprasaṅgāt vyarthaḥ prapañca iti |



81. [16.] "uttarasyāpratipattirapratibhā |" [nyā.sū. 5.2.18] parapakṣapratiṣedhe uttaraṃ yadā na pratipadyate, tadā nigṛhīto vaktavyaḥ |

sādhanavacanānantaraṃ prativiṣayamuttare vyarthaṃ tadajñānakramaghoṣaṇaślokapāṭhādinā kālaṃ gamayan kartavyāpratipattyā nigrahārha iti nyāyyaṃ nigrahasthānamiti |



82. [17.] "kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ |" [nyā. sū. 5.2.20] yatkiñcit kartavyaṃ vyāsajya kathāṃ vicchinatti | 'idaṃ me karaṇīyaṃ prahīyate, asminnavasite paścāt kariṣyāmi | pratiśyākalāme kaṇṭhaṃ kṣiṇoti' - ityevamādinā kathāṃ vicchinatti | sa vikṣepo nāma nigrahasthānamekataranigrahāntāyāṃ kathāyāṃ svayameva kathāntaṃ pratipadyate iti |

idamapi yadi pūrvapakṣavādī kuryād vyājopakṣepamātreṇa, na punarbhūtasya tathāvidhakathoparodhinaḥ karyasya bhāve, tasya svasādhanāsāmarthyaparicchedādeva vikṣepaḥ syāt | tathā cedamarthāntaragamane evāntarbhavet; asamarthasādhanābhidhānāt hetvābhāseṣu vā | prakṛtasādhanāsambaddhapratipatteśca nirarthakāpārthakābhyāṃ ca na bhidyate | atiprasaṅgaścaivamprakārāṇāmasambaddhasādhanavākyapratipattibhedānāṃ pṛthag nigrahasthānavyavasthāpane proktaḥ |

athottaravādī evaṃ vikṣipet, sādhanānantaram uttare pratipattavye tadapratipattyā vikṣepapratipattirapratibhāyāmarthāntare vā'ntarbhavati |

83. nanu nāvaśyaṃ sādhanadūṣaṇābhyāmeva sarvasya pratipattiḥ, yena sarvā vādiprativādinorna samyak pratipatterhetvābhāse'rthe pratibhāyāṃ vāntarbhavāt | bhavati hi anibaddhenāpi kathāprapañcena vivāda iti | na; asambhavāt | ekatrādhikaraṇe viruddhābhyupagamayorvivādaḥ syāt; aviruddhābhyupagamayoranabhyupagamayorvā virodhābhāvāt | tatrāvaśyamekasya vāgvacanapravṛttiḥ; yugapatpravṛttau parasparavacanagrahaṇāvadhāraṇottarāṇāmasambhavena pravṛttivaiphalyāt svasthātmanāmapravṛtteḥ | tena ca svopagamopanyāse'vaśyaṃ sādhanaṃ vaktavyaṃ; anyathā pareṣāmaprattipatteḥ | apareṇa ca tatsambandhi dūṣaṇam | ubhayorasamyakpratipattau hetvābhāsāpratibhayoḥ prasaṅga iti sarvo nyāyapravṛttaḥ pūrvottarapakṣopanyāso dvayaṃ nātipatati |

etenaiva vitaṇḍā pratyuktā; abhyupagamābhāve vivādābhāvāt |



84. yadā tarhyabhyupagamya vādaṃ viphalatayā na kiñcid vakti, anyadvā yatkiñcit pralapati, tadā kathaṃ hetvābhāsāntarbhāvaḥ ?

asamarthitasādhanābhidhāne evamuktam | anabhidhānānyābhidhānayorapi parājaya evetyuktam; abhyupagamya vādamasādhanāṅgavacanāt |

etenādhikasya punaruktasya ca pratijñādervacanasya na nigrahasthānatvaṃ vyākhyātam | tadapi hi pratipāditārthaviparyayatvātsādhanasāmarthyavidhānamapratītapratyayatayā na lakṣaṇāt sādhanasya | asādhanāṅgavacanamiti nigrahasthānamiti |



85" [18.] :svapakṣadoṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā |" [nyā. sū. 5.2.21] yaḥ pareṇa coditaṃ doṣamanuddhṛtya bhavato'pyayaṃ doṣa iti bravīti, yathā - 'bhavāṃścauraḥ puruṣatvāt' ityukte sa taṃ prati brūyād-bhavānapīti | sa svapakṣe doṣābhyupagamāt parapakṣe taṃ doṣaṃ prasañjayan paramatamanujānātīti matānujñā nigrahasthānamiti |

atrāpi yadi puruṣatvāccauro bhavānapi syāt, na ca bhavatātmaivamiṣṭaḥ, tasmānnāyaṃ cauryaheturiti yadyayamabhiprāyaḥ, tadā na kaściddoṣaḥ, anabhimate tadātmani cauratvena hetudarśane dūṣaṇāt |

prasaṅgamantareṇaivamṛjunaiva krameṇa kiṃ na vyabhicārita iti cet | yatkiñcidetat | santi hyevamprakārā api vyavahārā loka iti |

atha tadupakṣepamabhyupagacchati, etadapi uttarāpratipattyaiva tatsādhane nigrahārhaḥ | nāparatra; svadoṣopakṣepāt | tatsādhananirdoṣatāyāṃ hi tadabhyupagama evottarāpratipattiriti tāvataiva pūrvamāpannanigrahasya paradoṣopakṣepasyānapekṣaṇīyatvāditi |



86. [19.] : nigrahaprāptasyānigrahaḥ paryanuyojyopakṣaṇam |" [nyā.sū. 5.2.22]paryanuyojyo gāma nigrahopapattyā codanīyaḥ | tasyopekṣaṇaṃ nigrahaprāptau satyananuyogaḥ | etacca 'kasya parājayaḥ' ityanuyuktayā parṣadā vaktavyaṃ, na khalu nigrahaprāptaḥ svakaupīnaṃ vivṛṇuyāditi |

atrāpi yadi sādhanavādinaṃ nigrahaprāptamuttaravādī na paryanuyuṅkte, aprati-bhaivāsyottarāpratipatteriti na paryanuyojyopekṣaṇaṃ pṛthag nigrahasthānam | nyāyacintāyāṃ punarna dvayorekasyāpyatra jayaparajājayau; sādhanābhāsenārthāpratipādanāt, bhūtadoṣānabhidhānācca |



87. atha kañciddoṣamudbhāvayati, kañcinna, na tadā nigrahamarhati; uttarapratipatteḥ | arhatyeva, sato doṣasyānudbhāvanāditi cet | na santa iti kṛtvā sarve doṣā avaśyaṃ vaktavyāḥ |

avacane vā nigrahaḥ; ekenāpi tatsādhanavighātādekasādhanavacanavat |

yathaikasyārthasyānekasādhanasadbhāve'pyekenaiva sādhanena tatsiddherna sarvopādānam iti na doṣamudbhāvayannevāparasyānudbhāvanānnigrahārhaḥ pūrvavat |

atha pūrvapakṣavādī uttarapakṣavādinaṃ nigrahaprāptaṃ na nigṛṇhāti, tadā tayornyāye naikasyāpi pūrvavat jayaparājayau; doṣābhāsaṃ bruvāṇamuttaravādinaṃ svasādhanādanutsārayato'samarthitasādhanatvānna jayo vādinaḥ; sarvadoṣāsambhavapradarśanena sādhanāṅgāsamarthanāt | nāpyuttaravādinaḥ, ubhayadoṣāpratipādanāt |

tasmādevamapi na paryanuyojyopekṣaṇaṃ nāma parājayādhikaraṇamiti |

88. [20.] "anigrahasthāne nigrahasthānānuyogo niranuyojyānuyogaḥ |" [nyā. sū. 5.2.23] nigrahasthānalakṣaṇasya mithyāvyavasāyādanigrahasthāne nigṛhīto'sīti paraṃ bruvan niranuyojyānuyogānnigṛhīto vaktavyaḥ |



atrāpi yadi tatsādhanavādinamabhūtaistaddoṣairuttaravādyabhiyuñjīta, so'sthāne nirdoṣe nigrahasthānasya niyoktodbhāvayitā na bhavati tathā | bhūtadoṣodbhāvanalakṣaṇasyottarasyā-pratipatteritareṇottarābhāsatve pratipādite'pratibhayaiva nigṛhīta iti nedamato nigrahasthānāntaram |



athottaravādinaṃ sādhanadoṣamudbhāvayantamaparo doṣābhāsavacanenābhiyuñjīta, tasya tena bhūtadoṣatve pratipādite sādhanābhāsavacanenaiva nigṛhīta iti |



evamapi nedaṃ hetvābhāsebhyo bhidyate | avaśyaṃ hi viṣayāntaraprāptyarthaṃ hetvābhāsā nigrahasthānatvena vaktavyāḥ, taduktāvaparoktiranarthiketi |



89. [21.] "siddhāntamabhyupetyāniyamāt kathāprasaṅgo'pasiddhāntaḥ |" [nyā. sū. 5.2.24] kasyacidarthasya tathābhāvaṃ pratijñāya pratijñātārthaviparyayāt kathāprasaṅgaṃ kurvato'pasiddhānto vijñeyaḥ | tathā 'na sato vināśaḥ, nāsadutpadyate' iti siddhāntamabhyupetya pakṣamavasthāpayati - 'ekāntā prakṛtiḥ vyaktasya avyaktalakṣaṇā; vikārāṇām anvayadarśanāt | mṛdanvayānāṃ śarāvādīnāṃ dṛṣṭamekaprakṛtikatvam | tathā cāyaṃ vyaktabhedaḥ sukhaduḥkhamohasamanvito gṛhyate, tatsukhādibhirekaprakṛtiḥ' iti |

sa evamuktavān paryanuyujyate - atha prakṛtirvikāra iti kathaṃ lakṣayitavyam ? yasyāvasthitasya dharmāntaranivṛttau dharmāntaraṃ pravartate sā prakṛtiḥ, yat tad dharmāntaraṃ sa vikāra iti | so'yaṃ prakṛtārthaviparyayādaniyamāt kathāṃ prasañjayati | pratijñātaṃ cānena - 'nāsadāvirbhavati, na sat tirobhavati' iti |



90. sadasatośca tirobhāvāvirbhāvāvantaraṇa na kasyacit pravṛttyuparamaḥ, pravṛttirvā-ityevaṃ pratyavasthite yadi sa sata ātmahānamasataścātmalābhamabhyupaiti, apasiddhānto bhavati | atha nābhyupaiti, pakṣo'sya na sidhyatīti |



ito'pina kaścidaniyamāt kathāprasaṅgo yattenopagataṃ nāsadutpadyate na sadvinaśyati' iti tasya samarthanāyedamuktam 'ekaprakṛtikamidaṃ vyaktamanvayadarśanād' iti | tatraikā prakṛtiḥ sukhaduḥkhamohāstadavibhaktayonikam idaṃ vyaktaṃ, tadanvayadarśanāt | vyaktasya tatsvabhāvatā'bhedopalabdheriti |

sukhādīnāmutpattivināśābhyupagamābhāvāt sarvasya tadātmakasya notpatti-vināśāviti siddhaṃ bhavati |



91. atra taduktasya hetordoṣamanudbhāvya vikāraprakṛtilakṣaṇaṃ pṛcchan svayamayaṃ prakṛtāsambandhena aniyamāt kathāṃ pravartayati | tatredaṃ syād vācyaṃ - vyaktaṃ nāma pravṛttinivṛttidharmakaṃ, na tathā sukhādayaḥ, vyaktasya sukhādyanvaye sukhādisvabhāvatā pravṛttinivṛttidharmatālakṣaṇamavahīyata iti | na tadrahitasukhādisvabhāvatā, vyaktalakṣaṇavirodhāditi, sukhādyanvayadarśanādityasiddho heturiti |

evaṃ hi tasya sādhanadoṣodbhāvanena pakṣo dūṣito bhavati | so'nupasaṃhṛtya sādhanadoṣaṃ, kathāṃ pratānayan svadoṣaṃ paratropakṣipati |

ayameva doṣo'nena prakāreṇocyate iti cet |

eṣa naimittikānāṃ viṣayaḥ, na lokaḥ śabdairapratipāditamarthaṃ pratipattuṃ samartha iti, sa evāyaṃ bhaṇḍālekhyanyāyo'trāpi |

yathoktena nyāyena pūrvakasyāsādhanāṅgasyāsiddhasya hetorabhidhānādeva nigrahaḥ, nāpi niyamāt [aniyamāt?] kathāprasaṅgāt iti idamapi hetvābhāseṣvantarbhāvāt na pṛthagvācyam |



92. [22.] "hetvābhāsāścayathoktāḥ |" [nyā.sū. 5.2.25] hetvābhāsāśca nitrahasthānāni | kiṃ punarlakṣaṇāntarayogād hetvābhāsā nigrahasthānatvamāpadyante, yathā pramāṇāni prameyatvam ? ityata āha yathoktahetvābhāsalakṣaṇenaiva nigrahasthānabhāva iti |

atrāpi yathoktatvāccintyemeva - kiṃ te yathā lakṣitaprabhedāstathaiva, āhosvidanyathaiveti ? tattu cintyamānamihātiprasajyate iti na pratanyate | hetvābhāsāśca yathānyāyaṃ nigrahasthānamiti, etāvanmātramiṣṭamiti |



93. loke'vidyātimirapaṭalollekhanastattvadṛṣṭe -

rvādanyāyaḥ parahitarataireṣa sadbhiḥ praṇītaḥ |

tattvālokaṃ timirayati taṃ durvidagdho jano'yaṃ,

tasmādyatnaḥ kṛta iha mayā tatsamujjvālanāya ||

vādanyāyo nāma prakaraṇaṃ samāptam |



[kṛtiriyamācāryadharmakīrticaraṇānām]